Aṣṭabandhanapaddhati

Metadata

Bundle No.

RE45680

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Aṣṭabandhana

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_019478

Manuscript No.

RE45680

Title Alternate Script

अष्टबन्धनपद्धति

Author of Text

Vāmadevaśivācārya

Author of Text Alternate Script

वामदेवशिवाचार्य

Language

Script

Type

Manuscript

Material

Condition

Good but slightly injured

Manuscript Extent

Complete

Folios in Text

289

Folio Range of Text

1Aa - 186a

Lines per Side

9

Folios in Bundle

289

Width

3.7 cm

Length

31 cm

Bundle No.

RE45680

Miscellaneous Notes

This text deals with aṣṭabandhanamuktāphala with ālocanā completely

Manuscript Beginning

Fol - 1Aa, l - 1; yat kṛpāleśamātreṇa puruṣārtha catuṣṭayam । labhante yoginassarve taṃ vande kuṃjarānanam ॥ nityaṃ viśveśamādyaṃ sakalajagadupādānabhūtāṃ svaśaktiṃ । bibhrāṇaṃ niṣkaḷaṅkaṃ śruti manu vapuṣaṃ śāntamādyanta hīnaṃ ॥

Manuscript Ending

Fol - 286a, l - 1; iti kāmikāgamokta aṣṭabandhanavidhivākyāt guṇagaṇapati pūjā prabhṛti maṇḍalamahotsava paryantaṃ pañcadaśādhikaṃ ta . thā rūpa aṣṭabandhanamuktāphalaṃ sa locana paddhatis saṃpūrṇaṃ । śrīkāntimatisameta śrīmukhaliṅga sahita saparivāra śrīvaṇīvareśvarārpaṇam astu । śubham astu ॥ śrikāṇtimati viśiṣṭavaṇīvareśvaro vijayate ॥ ajñānatimirāndhasya jñānājjana śalākayā cakṣurimilitaṃ yena tasmai śrīgurave namaḥ ॥ śrīkāntimatidevī nārāyaṇi namostute । śrī । karakṛtam aparādhaṃ kṣantum arhanti santaḥ ॥ hariḥ oṃ । śubham astu ॥

Catalog Entry Status

Complete

Key

manuscripts_019478

Reuse

License

Cite as

Aṣṭabandhanapaddhati, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/398217