Tripurāsārasamuccaya

Metadata

Bundle No.

RE45715

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Samūccaya

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_019488

Manuscript No.

RE45715e

Title Alternate Script

त्रिपुरासारसमुच्चय

Author of Text

Bhaṭṭanāga

Author of Text Alternate Script

भट्टनाग

Language

Script

Type

Manuscript

Material

Condition

Good but slightly injured

Manuscript Extent

Complete

Folios in Text

21

Folio Range of Text

[145b] - [165a]

Lines per Side

9 - 10

Folios in Bundle

287

Width

2.5 cm

Length

40.5 cm

Bundle No.

RE45715

Manuscript Beginning

Fol - [145b], l - 1; śrīmaheśvānandanātha maheśvarīparāmbā śrīpādukāṃ pūjayāmi । prabhu prācinabahi pramukha suravarāneka koṭīra koṭispaṣṭa śīṣṭendri nīlotpala maṇi mayupa śrīṇijuṣṭaṃ kuṣīṣṭaḥ ॥

Manuscript Ending

Fol - [165a], l - 7; smarān patreṣvatat suṣira vivarāntaṃ parilikhejjagatyasmin mantraṃ prathitam ibhapiṇḍā pamṛtam iti । janasyeta dyantraṃ varakanakapaṭṭe na vihitañ jagat sarvaṃ śaśvat bhavati vaśavartī bhava hataḥ ॥ iti śrībhaṭṭanāga viracite tripurāsārasamūccaye daśamaḥ paṭalaḥ । śrīpuruṣottamānanda saṃvidāmbā śrīpādukāṃ pūjayāmi । maheśvarānanda maheśvarān vā śrīpādukām pūjayāmi । śiśirāṃśumaule namaś śivāya । hara hara śiva śiva । untadhamāttāṇa naṣvātiranu cimālāyara bhaṭṭar naḍutu ॥

Catalog Entry Status

Complete

Key

manuscripts_019488

Reuse

License

Cite as

Tripurāsārasamuccaya, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/398227