Kriyākramadyotikā
Metadata
Bundle No.
RE45795
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_019528

Manuscript No.
RE45795a
Title Alternate Script
क्रियाक्रमद्योतिका
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good but slightly injured
Manuscript Extent
Complete
Folios in Text
23
Folio Range of Text
1a - 23a
Lines per Side
8
Folios in Bundle
223
Width
4 cm
Length
46.5 cm
Bundle No.
RE45795
Other Texts in Bundle
Miscellaneous Notes
This text deals with nityakarmavidhi belongs to kriyākramadyotikā
Manuscript Beginning
Fol - 1a, l - 1; agajānana padmārkaṃ gajānana maharniśam । anekadantaṃ bhaktānām ekadantam upāsmahe ॥ oṃ vande viśvādhikaṃ śāntam anādinidhanam śivam । niṣkalaṃ niṣkalaṅkañ ca śaktijñānakriyātmikām ॥
Manuscript Ending
Fol - 22b, l - 7; pavitrasya svarūpaś ca nirmameyaś śivoktibhiḥ । tena khyātena guruṇā parameśvara sañjayā । evaṃ aṣṭamyādiṣu pūjākāryām । kriyākramadyotikāyā nityakarmavidhi kṛtaḥ ॥ iti parameśvaraparanāmadheya śrīmad aghoraśivācārya viracitāyāṃ kriākramadyotikāyān nityakarmavidhis samāptaḥ ॥
Bibliography
Aghoraśiva's Kriyākramadyotikā is printed in grantha script with the commentary (prabhāvyākhyā) of Nirmalamaṇi, edited by Rāmaśāstrin and Ambalavānajñānasambandhaparāśaktisvāmin, Chidambaram 1927
Catalog Entry Status
Complete
Key
manuscripts_019528
Reuse
License
Cite as
Kriyākramadyotikā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/398267