Kālaprakāśikā
Metadata
Bundle No.
RE45879
Type
Manuscrit
Subject
Jyotiṣa
Language
Sanskrit
Creator
kopaalaki.s.na yavan
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_019585

Manuscript No.
RE45879
Title Alternate Script
कालप्रकाशिका
Subject Description
Language
Script
Scribe
Kopālakiṣṇa yavan
Type
Manuscript
Material
Condition
Good but slightly injured
Manuscript Extent
Complete
Folios in Text
62
Folio Range of Text
1a - 62a
No. of Divisions in Text
42
Title of Divisions in Text
adhyāya
Lines per Side
10
Folios in Bundle
62
Missing Folios
18
Width
3 cm
Length
38.5 cm
Bundle No.
RE45879
Previous Owner
cokkayappar
Previous Place
Palavanatham
Miscellaneous Notes
Similar like 101.1 and 284.1
Manuscript Beginning
Fol - 1a, l - 1; śuddhaspaṭikasaṃkāśaṃ ramyasiṃhāsanesthitam । padmayā sahitan nityaṃ narasiṃhaṃ bhajāmahe ॥ garuḍaddvajasenānyaṃ kalale cakradhāriṇam । yadhvānamātrāt santrastāḥ pratyūhāyānti dūrataḥ ॥
Manuscript Ending
Fol - 63a, l - 4; pāśvātyaḥ phaladasvapnas tatra pūrva sat niṣphalam । yat kiñcit . dṛṣṭvā . kṣayāya punaḥ svapet । dusvapnaṃ kīrtayet sadyaḥ sat svapnahīneva kīrtayet ॥ śrīrāmajayam । kopālakiṣṇa yavan suhasta [svahasta] likhitam । gurubhyo namaḥ । pālavanattam cokkayappar kālaprakāśi [kālaprakāśikā] grantham suśobhita vākyaṃ grantham sampūrṇam ॥
Catalog Entry Status
Complete
Key
manuscripts_019585
Reuse
License
Cite as
Kālaprakāśikā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/398324