Pavitrotsavavidhi
Metadata
Bundle No.
RE45940
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā, Pavitra
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_019630

Manuscript No.
RE45940g
Title Alternate Script
पवित्रोत्सवविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good but slightly injured
Manuscript Extent
Complete
Folios in Text
27
Folio Range of Text
[126a] - [152a]
Lines per Side
7
Folios in Bundle
225
Width
3.5 cm
Length
44 cm
Bundle No.
RE45940
Other Texts in Bundle
Miscellaneous Notes
This text deals with pavitrotsavavidhi with vāstuśānti and aṅkurārpaṇavidhi
Manuscript Beginning
Fol - [126a], l - 1; paryagniśuddhimākhyātam sarvadoṣāṇi dāhanam । kumbhaṃ vidyādī śuddhyarthaṃ homaṃ grāmavivardhanaṃ ॥ yāgaśālantata kṛtvā catudvāra samanvitam । madhye navapadaṃ vedi deva brahmanmapadāni ca ॥
Manuscript Ending
Fol - [151b], l - 7; prātassaṅgama madhyāhnam aparāhnaṃ sāyameva ca । ṣaṣṭha ṣaṣṭha krameṇaiva adhidevāndhocyate ॥ ṛṣīkurārīdevāśca pitā durgā yathā kramaḥ ॥ hariḥ oṃ śrīsugandhi kuntalāmbā sameta śrīmātṛ bhūteśvarāya namaḥ ॥ sapta ṛṣīśvarāya namaḥ ॥ pravṛddha śrīmatī sahāyam । śubhamastu ॥
Catalog Entry Status
Complete
Key
manuscripts_019630
Reuse
License
Cite as
Pavitrotsavavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/398369