Śarabhakavaca
Metadata
Bundle No.
RE45955
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kavaca
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_019689

Manuscript No.
RE45955q
Title Alternate Script
शरभकवच
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good but worm-eaten
Manuscript Extent
Complete
Folios in Text
10
Folio Range of Text
251b - 259b
Lines per Side
6
Folios in Bundle
232
Width
3.2 cm
Length
32 cm
Bundle No.
RE45955
Other Texts in Bundle
Miscellaneous Notes
This text gives with śarabhakavaca which is from ākāśabhairavakalpa. Fol - 259b
Manuscript Beginning
Fol - 251b, l - 2; śrīśivauvāca - vakṣyāmi tavadeveśī sarvarakṣaṇamadbhutam । śarabhaṃ kavacannāmnā caturvargaphala pradam ॥ śrabhasāluvaṃ pakṣīrājasya kavacasya tu । sadāśiva ṛṣiḥ cchando bṛhati śarabheśvaraḥ ॥
Manuscript Ending
Fol - 259a, l - 6; yat kṛtyaṃ yañca kṛtyaṃ yadya kṛtyaṃ kyatyavattadā ubhayo prāyabhiktam śiva tava nāmākṣarañca yoccaritam ॥ ityākāśabhairavakalpe pratyakṣi siddhiprade śarabhasāluva pakṣīrājakavacannāma catvāriṃśo dhyāyaḥ ॥ śrabhakavacaṃ samāptaḥ ॥
Catalog Entry Status
Complete
Key
manuscripts_019689
Reuse
License
Cite as
Śarabhakavaca,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/398438