Aṁśumāntantra - Pavitrārohaṇavidhi

Metadata

Bundle No.

RE45957

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Pavitrārohaṇa

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_019696

Manuscript No.

RE45957

Title Alternate Script

अंशुमान्तन्त्र - पवित्रारोहणविधि

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

16

Folio Range of Text

1a - 16b

Lines per Side

6

Folios in Bundle

18

Width

3 cm

Bundle No.

RE45957

Miscellaneous Notes

This text deals with pavitrārohaṇavidhi from aṃśumāntantra

Manuscript Beginning

Fol - 1a, l - 1; aśumān pavitrārohaṇaṃ vakṣye śruyatāṃ ravisattamā । sarvapāpaharaṃ puṇyaṃ sarvasiddhi pradāyakaṃ । ācāryasaṃkarañcaivā tantrasaṃkarameva cā ॥ nirmālya saṃkarañcaivā mantralopañca saṃkaraṃ kriyālopañca pūjā .. nañaiva tathā vidhaṃ saṃvatsara kṛtaṃ ॥

Manuscript Ending

Fol - 16a, l - 5; aṣṭamañgaḷa saṃyuktaṃ daśāyudha samanvitaṃ saurādi caṇḍaparyantaṃ sva sva mantrai supūjanaṃ yāge śambhu jayet atra pañcagavyādita kramāt rātrau maṇḍapa saṃskāram aṅkūrārpaṇa pūrvakaṃ śatyāmiśabhiparyannaṃ ṣaḍaddhvanyāsam ācaret । pūrṇāhutin tatar kṛtvā aṣṭapuṣpais samarcayet ॥

Catalog Entry Status

Complete

Key

manuscripts_019696

Reuse

License

Cite as

Aṁśumāntantra - Pavitrārohaṇavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/398445