Pauṣkarāgama

Metadata

Bundle No.

RE47651

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Vṛtti

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_019908

Manuscript No.

RE47651

Title Alternate Script

पौष्करागम

Language

Script

Commentary

Pauṣkaravṛtti

Commentary Alternate Script

पौष्करवृत्ति

Author of Commentary

Jñānaprakāśa

Author Commentary Alternate Script

ज्ञानप्रकाश

Type

Manuscript

Material

Condition

Good but slightly injured

Manuscript Extent

Incomplete

Folios in Text

64

Folio Range of Text

101 - 164

Lines per Side

12 - 13

Folios in Bundle

64

Missing Folios

1 - 100

Width

4.5 cm

Length

41 cm

Bundle No.

RE47651

Miscellaneous Notes

This text deals with pauṣkarāgama and its vṛtti by jñānaprakāśa incompletely

Manuscript Beginning

Fol - 101a, l - 1; kasmin kṣaṇe viruddhaḥ । nānā dharma sāmāveśasya darśanān nāyaṃ kālabheda prayojaka iti bhāvāḥ eva kasyaiva kṣaṇasya ...... dharma samāveśo na svīkriyata ityabhipretyottaramāha īśvaraḥ vartamāna ityādi nāloke hīyaṃ vyavasthā dṛśyate ॥

Manuscript Ending

Fol - 164b, l - 11; dvyālambā ekasmin dharmaṇi viruddha nānārthā valambi . buddhirvikalpa rūpam mānasaṃ jñānam । buddhivṛttis saṃśayakāraṇamāha samāneti samānākārasthāṇu puruṣa sādhāraṇa aurddha .. di idañcopalakṣaṇam hetvantaraṃ .. sāra sādhāraṇa dharmadarśanā pratipatti śravaṇayor api saṃśayaḥ kathito jñānamavadhāraṇa varjitam । samāna aneka .... vima .. śca tadutbhava iti ॥

Catalog Entry Status

Complete

Key

manuscripts_019908

Reuse

License

Cite as

Pauṣkarāgama, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/398657