Sarvajñānottarāgama
Metadata
Bundle No.
RE47653
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Vṛtti
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_019910

Manuscript No.
RE47653a
Title Alternate Script
सर्वज्ञानोत्तरागम
Subject Description
Language
Script
Commentary Alternate Script
with वृत्ति
Type
Manuscript
Material
Condition
Bad and broken
Manuscript Extent
Incomplete
Folios in Text
49
Folio Range of Text
272a - 320b
No. of Divisions in Text
2
Title of Divisions in Text
pāda
Lines per Side
8
Folios in Bundle
81
Missing Folios
1 - 271
Width
3.5 cm
Length
38 cm
Bundle No.
RE47653
Other Texts in Bundle
Miscellaneous Notes
This text deals with the yogapāda and jñānapāda of sarvajñānottarāgama
Manuscript Beginning
Fol - 272a, l - 1; yogapāda pratipādanārtham āha - ataḥ paraṃ pravakṣyāmi .... yogaṃ । yogasyāpyārabdha kāraya karmāptemalādikṣapaṇopāyatvāt padārthasaṃbandhaḥ ॥
Manuscript Ending
Fol - 320a, l - 3; so 'yañ cakāra vivṛtiṃ śivaśāsane 'smin netāmaśeṣa śivaśāstravidāṃ hitāya । advaitavādi madavāraṇa bhedaśīla śrīmānaghoraśivadeśikakesarīndraḥ ॥ iti lakṣadvayādhyāpaka śrīmadaghoraśivācārya viravitāyāṃ śrīmatsarvajñānottaravṛttau mantrātmaparamātmajñātipādana prakaraṇam । etatte śivasadbhāvaṃ śivavaktradvinirgatam । guhyādguhyatamaṃ guhyaṃ gopaniyam ..... ntataḥ । nāśiṣyāya pradātavyan nāputrāyakadācana । vātule । guhyādguhyatamaṃ guhyaṃ gopanīya mahārthadam ॥ nāśiṣyāya pradātavyan nāputrāya kadācana । evaṃ jñānāmṛtaṃ proktaṃ prakāśyam yaśoguha ॥ naṭśvarāya namaḥ ॥ .... nivāsa .... ve namaḥ ॥ aruṇādrīśvarāya namaḥ ॥ śrīkālahastiśvarāya namaḥ ॥
Catalog Entry Status
Complete
Key
manuscripts_019910
Reuse
License
Cite as
Sarvajñānottarāgama,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/398659
Commentary