Śaivasaṁnyāsapaddhati
Metadata
Bundle No.
RE47832
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Nibandha, Paddhati
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_020019

Manuscript No.
RE47832
Title Alternate Script
शैवसंन्यासपद्धति
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
81
Folio Range of Text
1 - 81
Lines per Side
38
Folios in Bundle
81
Width
21 cm
Length
33 cm
Bundle No.
RE47832
Miscellaneous Notes
This paper manuscript obtained from the village gunatalapadi. This is a fine long size notebook written in single side
Manuscript Beginning
Fol - 1, l - 1; śubhamastu। sadāśivaśivācāryāya namaḥ। vandesiddhigaṇeśvaraṃ bhavabhayaṃ dhvaṃsaṃ guhaṃ ṣaṇmukhaṃ vāṇiṃ śuddhamanonmaniṃ kāraṇamviṇākṣapustābhayam। nyagrodhāntikavāsinaṃ paśupatiṃ sanmārgamuktipradaṃ jñānānandanaṭātmakaṃ paraśivaṃ kāruṇyakallolitam॥ asmadgurupadāmbhojaṃ sadāśivaguruṃ tathā। viśveśvara śivācāryaṃ śirasā praṇamāmyaham॥
Manuscript Ending
Fol - 81, l - 32; suprabhede - dahanasya vidhiḥ proktā brahmacaryādiṣustriṣu। dahanantu na kurvīta yatīnāṃ cāvarakriyā। sambādya śivikādyeṣu kuryāśśabdaiḥ mahāravaiḥ। sarvamaṅgalakāryāṇi kārayettu vicakṣaṇaḥ। khātvādaṇḍapramāṇena prākśirāskandapūrvakām। snānaṃ tatra na kurvīta na cāśaucodakakriyā॥ iti varṇāśramaśivāgrayogiviracitāyāṃ śaivasanyāsapaddhatyāṃ khananavidhirnnāma aṣṭamaḥ paṭalaḥ॥ iti॥ sampūrṇam॥
Catalog Entry Status
Complete
Key
manuscripts_020019
Reuse
License
Cite as
Śaivasaṁnyāsapaddhati,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/398768