Vīraśaivācārasāroddhāra

Metadata

Bundle No.

RE47833

Type

Manuscrit

Subject

Śaiva, Vīraśaiva, Nibandha

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_020020

Manuscript No.

RE47833

Title Alternate Script

वीरशैवाचारसारोद्धार

Author of Text

Basavarāja

Author of Text Alternate Script

बसवराज

Subject Description

Language

Script

Commentary

Bhāṣya

Commentary Alternate Script

भाष्य

Author of Commentary

Somanātha

Author Commentary Alternate Script

सोमनाथ

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

181

Folio Range of Text

1 - 181

Lines per Side

20

Folios in Bundle

181

Width

21 cm

Length

32 cm

Bundle No.

RE47833

Miscellaneous Notes

This manuscript obtained from the village gunatalapadi. The text was written in single side of the notebook. This text contains somanātha bhāṣya also

Manuscript Beginning

Fol - 1, l - 1; somanāthabhāṣyam। basavarājīyam॥ īśānaṃ paramānandaṃ puminduvadanāmayam। anādinidhanandevaṃ vande mugdhenduśekharam॥ keśakeśavarūpairyassṛjatyavati hanti ca। taṃ gaṇeśamahaṃ vande smṛtimātrāghanāśanam॥ jayatu basavarājasthaulya nairmalyatejāḥ pramathagaṇanamīśaḥ prollasadvṛttibījaḥ। prahṛtavinamadārtisthāyadāmnāyavarti sthiradigamitakīrtiḥ śrīvṛṣādhīśāmūrtiḥ॥

Manuscript Ending

Fol - 181, l - 14; devatānāmahaṃ devo devo'smākaṃ maheśvaraḥ। … pūjitaṃ liṅgaṃ sarvadevāsurairnaraiḥ॥ śivena pūjitaḥ ko vā vadantu prativādinaḥ। satyaṃ vacmi hitaṃ vacmi sāraṃ vacmi punaḥ punaḥ। sarvasmādadhikaṃ rudraṃ bhavārcayamune prabhum॥ iti vīraśaivasāroddhāre basavarājīye somanāthabhāṣye sarvaṃ sampūrṇam॥ śubhamastu। śrīḥ॥

Catalog Entry Status

Complete

Key

manuscripts_020020

Reuse

License

Cite as

Vīraśaivācārasāroddhāra, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/398769