Vīraśaivācārasāroddhāra
Metadata
Bundle No.
RE47833
Type
Manuscrit
Subject
Śaiva, Vīraśaiva, Nibandha
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_020020

Manuscript No.
RE47833
Title Alternate Script
वीरशैवाचारसारोद्धार
Subject Description
Language
Script
Commentary Alternate Script
भाष्य
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
181
Folio Range of Text
1 - 181
Lines per Side
20
Folios in Bundle
181
Width
21 cm
Length
32 cm
Bundle No.
RE47833
Miscellaneous Notes
This manuscript obtained from the village gunatalapadi. The text was written in single side of the notebook. This text contains somanātha bhāṣya also
Manuscript Beginning
Fol - 1, l - 1; somanāthabhāṣyam। basavarājīyam॥ īśānaṃ paramānandaṃ puminduvadanāmayam। anādinidhanandevaṃ vande mugdhenduśekharam॥ keśakeśavarūpairyassṛjatyavati hanti ca। taṃ gaṇeśamahaṃ vande smṛtimātrāghanāśanam॥ jayatu basavarājasthaulya nairmalyatejāḥ pramathagaṇanamīśaḥ prollasadvṛttibījaḥ। prahṛtavinamadārtisthāyadāmnāyavarti sthiradigamitakīrtiḥ śrīvṛṣādhīśāmūrtiḥ॥
Manuscript Ending
Fol - 181, l - 14; devatānāmahaṃ devo devo'smākaṃ maheśvaraḥ। … pūjitaṃ liṅgaṃ sarvadevāsurairnaraiḥ॥ śivena pūjitaḥ ko vā vadantu prativādinaḥ। satyaṃ vacmi hitaṃ vacmi sāraṃ vacmi punaḥ punaḥ। sarvasmādadhikaṃ rudraṃ bhavārcayamune prabhum॥ iti vīraśaivasāroddhāre basavarājīye somanāthabhāṣye sarvaṃ sampūrṇam॥ śubhamastu। śrīḥ॥
Catalog Entry Status
Complete
Key
manuscripts_020020
Reuse
License
Cite as
Vīraśaivācārasāroddhāra,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/398769
Commentary