Sūkṣmāgama - Taṭākapratiṣṭhāvidhi
Metadata
Bundle No.
RE47997
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā, Pratiṣṭhā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_020106

Manuscript No.
RE47997b
Title Alternate Script
सूक्ष्मागम - तटाकप्रतिष्ठाविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
3
Folio Range of Text
107a - 109a
Lines per Side
7 - 8
Folios in Bundle
112
Width
3 cm
Length
36 cm
Bundle No.
RE47997
Other Texts in Bundle
Miscellaneous Notes
This text complete with taṭākapratiṣṭhāvidhi from sūkṣmāgama
Manuscript Beginning
Fol - 107a, l - 1; taṭākasthāpanaṃ vakṣye śṛṇuddhvaṃ hi prabhañjana । taṭāka vāthavāpi vā puṣkarāṇyathavāpi vā ॥ ālayābhumukhe makhye aiśānyāmuttare 'pivā । dakṣiṇe vā prakurvita āgneryyaṃ paścime 'pi vā ॥
Manuscript Ending
Fol - 108b, l - 7; tattīre bhojayet viprān sarvakāryābhivraddhayet । evaṃ yaḥ kurute marttya sarvān kāmān avāpnuyāt ॥ iti sūkṣāgame kriyāpāde taṭākapratiṣṭhāvidhipaṭalaḥ ॥ śubham astu ॥ guhasahāyam ॥
Bibliography
Edition in progress (2006) IFP, Pondicherry
Catalog Entry Status
Complete
Key
manuscripts_020106
Reuse
License
Cite as
Sūkṣmāgama - Taṭākapratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/398855