Nārāyaṇopaniṣad

Metadata

Bundle No.

RE51497

Type

Manuscrit

Subject

Upaniṣad

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_020346

Manuscript No.

RE51497b

Title Alternate Script

नारायणोपनिषद्

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good but slightly injured

Manuscript Extent

Complete

Folios in Text

1

Folio Range of Text

44a

Lines per Side

10

Folios in Bundle

41

Width

27 cm

Length

11.5 cm

Bundle No.

RE51497

Manuscript Beginning

Fol - 44, l - 1; śrīnārāyaṇopaniṣadbhābhāga। atha havaipuruṣo nārāyaṇo kāmayate prajāḥ sṛjeyeti॥ nārāyaṇā hrasvā jāyate॥ nārāyaṇādi drojāyate॥ nārāyaṇādvādaśādityārudrāḥ sarvā devatā sarvāṇi ca bhūtāni।

Manuscript Ending

Fol - 44a, l - 8; brahmatvaṃ gatvā'mṛtatvaṃ gacchati। dvitīyakhaṇḍaḥ। oṃ ityagre vyaharet nama iti dvitīyaṃ। ante ca nārāyaṇāyeti। oṃityekākṣaraṃ nama iti dve akṣare॥ nārāyaṇāyeti paṃcākṣarāṇi॥ ete dve nārāyaṇāsyāṣṭhākṣaraṃ padaṃ। yo havai nārāyaṇsyāṣṭākṣarapadamadhyeti। anapavravaḥ sarvamāyuriti। nārāyaṇoṣaṃ॥ gaupatyaṃ॥ vindate prājāpatyaṃ॥ tatomṛtattvamaśnuta iti॥ iti nārāyaṇasyopaniṣatsamāptaḥ॥ oṃ tatsatbrahmārpaṇamastu॥ yudhiṣṭhiro vikamaśālivāhano tatasturā āvijayābhinandanaḥ॥ nāgārjunaścaivatukalkināmākalau yugeṣaṭ śakāravaḥ syuḥ।

Catalog Entry Status

Complete

Key

manuscripts_020346

Reuse

License

Cite as

Nārāyaṇopaniṣad, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/399105