Yogavāsiṣṭhasāra

Metadata

Bundle No.

RE59513

Type

Manuscrit

Subject

Vedānta

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_020447

Manuscript No.

RE59513

Title Alternate Script

योगवासिष्ठसार

Subject Description

Language

Script

Commentary

With Commentary

Commentary Alternate Script

With commentary

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

72

Folio Range of Text

1 - 72

No. of Divisions in Text

10

Range of Divisions in Text

1 - 10

Title of Divisions in Text

prakaraṇa

Lines per Side

14

Folios in Bundle

72

Width

22.3 cm

Length

30.2 cm

Bundle No.

RE59513

Miscellaneous Notes

In fact this is a paper copy of the microfilm of a manuscript belonging to BORI with No. 144 of 1883 - 84. Folio 1 record few informations regarding the manuscript which record the title of the text as: yogavāsiṣṭhapradīpikā, where as the existing colophons do not agree with that. The end of fol. -71 and fol.72 record a fragment of mahimnaṭīkā. The microfilm copy of fol.24 and 36 are missing in this bundle. For details of the original manuscript (with title yogavāsiṣṭhasāradīpikā) see the Descriptive catalouge of BORI, Vol - IX, Part - II, No.806, p.406, 1955

Text Contents

1.Folio 2 - 12.vairāgya (prathama).
2.Folio 12 - 20.jaganmithyātva (dvitīya).
3.Folio 20 - 28.jīvanmuktalakṣaṇa (tṛtīya).
4.Folio 28 - 35.[manonirūpaṇa] (caturtha).
5.Folio 36 - 40.vāsanopaśamana (pañcama).
6.Folio 40 - 44.ātmamanana (ṣaṣṭha).
7.Folio 44 - 50.[śuddhanirūpaṇa/buddhinirūpaṇa] (saptama).
8.Folio 50 - 53.ātmārcana (aṣṭama).
9.Folio 53 - 63.ātmanirūpaṇa (navama).
10.Folio 63 - 71.parabrahmasvarūpavarṇana (daśama).
See more

Manuscript Beginning

Fol - 2, l - 1; śrīgaṇeśāya namaḥ । oṃ lakṣmīkāṃntaṃ namaskṛtya yathāmati viracyate । vāsiṣṭhasāravivṛtiḥ paropakṛtaye mayā । vāvasiṣṭena yatīndreṇopadiṣṭādrāghavaṃ prati । sāramuddhṛtavān kaścidbrahmavidyāmahārṇavāt ॥ 2 ॥ tatrādau vāsiṣṭhasārākhyaṃ grantha prāripśustatpratipādanarūpaṃ maṃgalamācarati ।

Manuscript Ending

Fol - 71, l - 3; yathā vīciḥ taraṃgādirnacāsti na ca nāsti ca tathā idaṃ jagat brahmaṇi asti na cāsti 33 iti śrīyogavāsiṣṭasāraṭīkāyāṃ parambrahmarūpavarṇanaṃ nāma daśamaprakaraṇaṃ samāptā yogavāsiṣṭasāraṭīkā ॥ śrīgaṇeśāya namaḥ atha mahimnaḥ pāraṭīkā ॥ oṃ namaḥ śivāya sa śivāya oṃ mahimnaḥ pāraṃ te paramaviduṣo yadyasadṛśī stutirbrahmādīnāmapi tadavasannāstvayi giraḥ । athavācyaḥ sarvaḥ svamatipariṇāmāvadhi gṛṇanmamāpyeṣa stotre hara nirapavādaḥ parikaraḥ ॥ 1 ॥ he hara tava mahimno mahatvasya paraṃ pāraṃ atyarthamavasānaṃ aviduṣaḥ ajānataḥ puruṣasya stutiḥ ya himna sadṛśī ananurūpā bhūyāt tarhi brahmādīnāmapi vācaḥ tvayi tvadviṣaye avasannāḥ kuṃṭhitāḥ atheti pṛcchati sarvaḥ samastaḥ puruṣaḥ svamatipariṇāmāvadhi yathā bhavati tathā gṛṇanstu

Catalog Entry Status

Complete

Key

manuscripts_020447

Reuse

License

Cite as

Yogavāsiṣṭhasāra, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/399206