[Nityapūjāvidhi]
Manuscript No.
T0005b
Title Alternate Script
[नित्यपूजाविधि]
Subject Description
Language
Script
Scribe
P. Neelakanta Sarma
Date of Manuscript
30/01/1960
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
59
Folio Range of Text
69 - 128
Lines per Side
10
Folios in Bundle
160+3=163
Width
22 cm
Length
34 cm
Bundle No.
T0005
Other Texts in Bundle
Miscellaneous Notes
Copied from a palm-leaf MS belonging to J. Visvanatha Gurukkal, Melamankalam, Madurai Dt. The prayoga of nityapūjāvidhi copied here is short, unambiguous and free from too many archaisms
Manuscript Beginning
Page - 69, l - 1; sūryapūjā। hariḥ om। tāmrādipātre raktacandanayutam arghyaṃ saṃsthāpya tajjalenātmānaṃ bhūmiṃ ca saṃprokṣya astrāya phaḍiti। bhūmyantarikṣatadūrdhvagatān vighnān utsārya। hṛdayāya nama iti nirīkṣya। paścimadvārārcanaṃ kuryāt।
Manuscript Ending
Page - 128, l - 4; ākāśamārutakhagaribhūmi rākāśaśāṅkara vicetana vigrahāya। śokāndhakāratapanāya śarīrabhājāṃ ekatramūlanilayāya namaśśivāya॥ ādau karmaprasaṅgāt kalayati kaluṣaṃ mātṛkukṣau sthitas san viṇmūtra-amedhyamadhye kvathayati naratāṃ jāṭharo jātavedaḥ। yad yad vā tatra duḥkhaṃ vyathayati viṣamaṃ śakyate kena vaktuṃ kṣantavyo meparādhaś śiva śiva vibho! śrīmahādeva! śambho!॥
Catalog Entry Status
Complete
Key
transcripts_000007
Reuse
License
Cite as
[Nityapūjāvidhi],
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on November, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/372592

