Kāraṇāgamapaddhati - Pavitrotsavavidhi
Manuscript No.
T0015Cb
Title Alternate Script
कारणागमपद्धति - पवित्रोत्सवविधि
Uniform Title
Kāraṇa
Subject Description
Language
Script
Scribe
P. Neelakanta Sarma
Date of Manuscript
02/11/1957
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
11
Folio Range of Text
80 - 90
Lines per Side
20
Folios in Bundle
128+2=130
Width
22 cm
Length
34 cm
Bundle No.
T0015C
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Kilvelur. Beginning of the text is from pūrvakāraṇa p. 582
Manuscript Beginning
Page - 80, l - 15; ॥pavitrotsavavidhiḥ॥ om। pavitrārohaṇaṃ vakṣye bhuktimuktipradaṃ śubham। sarvalokahitaṃ puṇyaṃ sarvasampatkarāya ca॥1 pūjāṃ samakṣaṇaṃ caiva viśvakṛtrimanāśanam। nirmālyasaṅkaraṃ yattu pūjāyā vatsaro kṛtam॥2 taddoṣaśamanārthaṃ tu pavitrārohaṇaṃ kuru। pavitramāṇasaṃ liṅgaṃ yāvatsūtreṇa kalpitam॥3
Manuscript Ending
Page - 89, l - 17; abjamudrāṃ pradṛśyātha surabhītālamudrikām। astreṇaiva tu mantreṇa digbandhanaṃ tataḥ kuru॥69 anantādi śikhaṇḍyantaṃ pūjayettu viśeṣataḥ। indrādīśānaparyantaṃ lokapālān prapūjayet॥70 vajrādi śūlaparyantaṃ gandhapuṣpādibhiḥ krmāt॥70 1/2 vikirān saptadhāstreṇa abhimantrya nairṛtyādīśānābhimukhaṃ sthitas tasmin jvalachatravastrabhūtāni vikirānnastreṇa vakṣituryakuśakūrcān saṃhṛtya vāsandhyanyāsanādhe॥
BIbliography
Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921
Catalog Entry Status
Complete
Key
transcripts_000039
Reuse
License
Cite as
Kāraṇāgamapaddhati - Pavitrotsavavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/372624