Mahānyāsavidhi

Metadata

Bundle No.

T0015C

Subject

Śaiva, Smārta, Prayoga

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000040

License

Type

Manuscript

Manuscript No.

T0015Cc

Title Alternate Script

महान्यासविधि

Author of Text

Vāmadevācārya

Author of Text Alternate Script

वामदेवाचार्य

Subject Description

Language

Script

Scribe

P. Neelakanta Sarma

Date of Manuscript

02/11/1957

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

4

Folio Range of Text

90 - 93

Lines per Side

21

Folios in Bundle

128+2=130

Width

22 cm

Length

34 cm

Bundle No.

T0015C

Miscellaneous Notes

Copied from a MS belonging to Kilvelur

Manuscript Beginning

Page - 90, l - 6; mahānyāsavidhiṃ vakṣye śivasiddhāntaśodhitam। trividhaṃ tatsamuddiṣṭaṃ pratyekaṃ kathamānasam॥1 maṇḍalānāṃ tu saṃkhyānāṃ uttamaṃ tatpraśasyate। maṇḍalārthaṃ samākhyātaṃ ekādaśadinaṃ tathā॥2 uttamottamamityuktamuttamaṃ tu vidhīyate। pañcamyāṃ ca caturdaśyāṃ daśamyāṃ somavārake॥3

Manuscript Ending

Page - 93, l - 13; tāmbūlādi dakṣiṇāpradānaṃ yathāśakyaṃ sudāpayet। prārthayedvāñchitānsarvānkartṛṛṃścaiva guruttamaḥ॥ 27 ācāryaṃ pūjayet paścād vastrahemāṅgulīyakaiḥ। brāhmaṇānbhojayettatra yathā vibhavavistaram॥ 28 bhaktānāṃ paricārāṇāṃ yathā vittanusārataḥ। ihaloke sukhaṃ prāpya so'nte sāyujyaṃ āpnuyāt॥ 29॥ iti vāmadevācāryaviracitāyāṃ rudrābhiṣekānukramaṇī samāptā॥ śrīmadbadarīvaneśvarāya namaḥ॥ hariḥ om॥

Catalog Entry Status

Complete

Key

transcripts_000040

Reuse

License

Cite as

Mahānyāsavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/372625