Mahānyāsavidhi
Manuscript No.
T0015Cc
Title Alternate Script
महान्यासविधि
Language
Script
Scribe
P. Neelakanta Sarma
Date of Manuscript
02/11/1957
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
4
Folio Range of Text
90 - 93
Lines per Side
21
Folios in Bundle
128+2=130
Width
22 cm
Length
34 cm
Bundle No.
T0015C
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Kilvelur
Manuscript Beginning
Page - 90, l - 6; mahānyāsavidhiṃ vakṣye śivasiddhāntaśodhitam। trividhaṃ tatsamuddiṣṭaṃ pratyekaṃ kathamānasam॥1 maṇḍalānāṃ tu saṃkhyānāṃ uttamaṃ tatpraśasyate। maṇḍalārthaṃ samākhyātaṃ ekādaśadinaṃ tathā॥2 uttamottamamityuktamuttamaṃ tu vidhīyate। pañcamyāṃ ca caturdaśyāṃ daśamyāṃ somavārake॥3
Manuscript Ending
Page - 93, l - 13; tāmbūlādi dakṣiṇāpradānaṃ yathāśakyaṃ sudāpayet। prārthayedvāñchitānsarvānkartṛṛṃścaiva guruttamaḥ॥ 27 ācāryaṃ pūjayet paścād vastrahemāṅgulīyakaiḥ। brāhmaṇānbhojayettatra yathā vibhavavistaram॥ 28 bhaktānāṃ paricārāṇāṃ yathā vittanusārataḥ। ihaloke sukhaṃ prāpya so'nte sāyujyaṃ āpnuyāt॥ 29॥ iti vāmadevācāryaviracitāyāṃ rudrābhiṣekānukramaṇī samāptā॥ śrīmadbadarīvaneśvarāya namaḥ॥ hariḥ om॥
Catalog Entry Status
Complete
Key
transcripts_000040
Reuse
License
Cite as
Mahānyāsavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/372625