Uttarasvāyambhuva
Manuscript No.
T0037c
Title Alternate Script
उत्तरस्वायम्भुव
Uniform Title
Svāyambhuva
Subject Description
Language
Script
Scribe
P. Neelakanta Sarma
Date of Manuscript
1959
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
9
Folio Range of Text
50 - 59
No. of Divisions in Text
2
Title of Divisions in Text
paṭala
Lines per Side
20
Folios in Bundle
114+2=116
Width
22 cm
Length
34 cm
Bundle No.
T0037
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to P. Kanakasabhesa Dīkshitar, Teppakulam, Tirunelveli Dt. The transcription has been checked by A. Ramakrishnan in 1959
Manuscript Beginning
Page - 50, l - 1; athātaḥ saṃpravakṣyāmi prāyaścittavidhikramam। snapanaṃ vaidikaṃ śaivaṃ tarpaṇaṃ sūryatarpaṇam॥ hīnaṃ cemalabṛddhiḥ syāt cālanaṃ jamanya labhyate। ghoraṃ pāśupataṃ caiva aṣṭottaraśataṃ japet॥2 punaḥ snānādikaṃ kṛtvā tattanmantreṇa yojayet। ārdravastrasamāyuktaṃ śivasandhivihīnakam॥3
Manuscript Ending
Page - 59, l - 5; mahiṣāśca gajāḥ proktāḥ varāhāḥ kukkuṭāḥ smṛtāḥ। ajāṃścaiva tu kartavyaṃ sthānaṃ prati viśeṣataḥ॥43 praveśe balirityuktaṃ ācāryaḥ śiṣya eva vā। ajādiraktamālyaṃ cet jale kukkuṭamiśritam॥44 apūpaṃ kūṣmāṇḍaṃ caiva rajanīmiśraṃ buddhimān। rākṣoghnaṃ homayet paścād dinahomaṃ tataḥ param॥45 bhūsurān bhojayet tattatsarvakarma samācaret॥ ity uttarasvāyaṃbhuve praveśabalipaṭalaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000095
Reuse
License
Cite as
Uttarasvāyambhuva,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/372680