Uttarasvāyambhuva

Metadata

Bundle No.

T0037

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000095

License

Type

Manuscript

Manuscript No.

T0037c

Title Alternate Script

उत्तरस्वायम्भुव

Uniform Title

Svāyambhuva

Subject Description

Language

Script

Scribe

P. Neelakanta Sarma

Date of Manuscript

1959

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

9

Folio Range of Text

50 - 59

No. of Divisions in Text

2

Title of Divisions in Text

paṭala

Lines per Side

20

Folios in Bundle

114+2=116

Width

22 cm

Length

34 cm

Bundle No.

T0037

Miscellaneous Notes

Copied from a MS belonging to P. Kanakasabhesa Dīkshitar, Teppakulam, Tirunelveli Dt. The transcription has been checked by A. Ramakrishnan in 1959

Manuscript Beginning

Page - 50, l - 1; athātaḥ saṃpravakṣyāmi prāyaścittavidhikramam। snapanaṃ vaidikaṃ śaivaṃ tarpaṇaṃ sūryatarpaṇam॥ hīnaṃ cemalabṛddhiḥ syāt cālanaṃ jamanya labhyate। ghoraṃ pāśupataṃ caiva aṣṭottaraśataṃ japet॥2 punaḥ snānādikaṃ kṛtvā tattanmantreṇa yojayet। ārdravastrasamāyuktaṃ śivasandhivihīnakam॥3

Manuscript Ending

Page - 59, l - 5; mahiṣāśca gajāḥ proktāḥ varāhāḥ kukkuṭāḥ smṛtāḥ। ajāṃścaiva tu kartavyaṃ sthānaṃ prati viśeṣataḥ॥43 praveśe balirityuktaṃ ācāryaḥ śiṣya eva vā। ajādiraktamālyaṃ cet jale kukkuṭamiśritam॥44 apūpaṃ kūṣmāṇḍaṃ caiva rajanīmiśraṃ buddhimān। rākṣoghnaṃ homayet paścād dinahomaṃ tataḥ param॥45 bhūsurān bhojayet tattatsarvakarma samācaret॥ ity uttarasvāyaṃbhuve praveśabalipaṭalaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000095

Reuse

License

Cite as

Uttarasvāyambhuva, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/372680