Suprabhedāgama - Kuṇḍalakṣaṇa

Metadata

Bundle No.

T0037

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000097

License

Type

Manuscript

Manuscript No.

T0037e

Title Alternate Script

सुप्रभेदागम - कुण्डलक्षण

Uniform Title

Suprabheda

Subject Description

Language

Script

Scribe

P. Neelakanta Sarma

Date of Manuscript

1959

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

4

Folio Range of Text

110 - 114

Lines per Side

20

Folios in Bundle

114+2=116

Width

22 cm

Length

34 cm

Bundle No.

T0037

Miscellaneous Notes

Copied from a MS belonging to P. Kanakasabhesa Dīkshitar, Teppakulam, Tirunelveli Dt. The transcription has been checked by A. Ramakrishnan in 1959

Manuscript Beginning

Page - 110, l - 1; athātaḥ saṃpravakṣyāmi kuṇḍalakṣaṇam uttamam। utsaveṣu pratiṣṭhādi kāle kuryāt tu maṇḍalam॥ prāsādapūrvadigbhāge pratiṣṭhāyāṃ viśeṣataḥ। īśāne pāvake caindre utsaveṣu viśeṣataḥ॥ pacanālaye tathāgneyyaṃ nityāgnyayatanaṃ bhavet। uttamaṃ navahastaṃ tu madhyamaṃ saptahastakam॥3

Manuscript Ending

Page - 114, l - 1; praṇītāsthāpane śuddhi brahmasthānaṃ tathā bhavet। caturaśraṃ praṇītāyāṃ brahmaṇe padmameva ca॥41 kuṇḍānāṃ lakṣaṇaṃ proktaṃ vakṣye sthaṇḍila lakṣaṇam। caturaṅgulamutsedhaṃ darpaṇodarasannibham॥42 sthaṇḍilaṃ saikataṃ proktaṃ bhavet kuḍyaṃ tu mṛṇmayam। kuṇḍānāṃ lakṣaṇaṃ proktaṃ śivotsavavidhiṃ śṛṇu॥ 43 iti suprabhede pratiṣṭhātantre kriyāpāde kuṇḍalakṣaṇavidhipaṭalaḥ॥ 23॥

BIbliography

Printed under the title: suprabhedāgama, pub. Mayilai Alagappa Mudaliar, Chennai, 1908

Catalog Entry Status

Complete

Key

transcripts_000097

Reuse

License

Cite as

Suprabhedāgama - Kuṇḍalakṣaṇa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/372682