Suprabhedāgama - Kuṇḍalakṣaṇa
Manuscript No.
T0037e
Title Alternate Script
सुप्रभेदागम - कुण्डलक्षण
Uniform Title
Suprabheda
Subject Description
Language
Script
Scribe
P. Neelakanta Sarma
Date of Manuscript
1959
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
4
Folio Range of Text
110 - 114
Lines per Side
20
Folios in Bundle
114+2=116
Width
22 cm
Length
34 cm
Bundle No.
T0037
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to P. Kanakasabhesa Dīkshitar, Teppakulam, Tirunelveli Dt. The transcription has been checked by A. Ramakrishnan in 1959
Manuscript Beginning
Page - 110, l - 1; athātaḥ saṃpravakṣyāmi kuṇḍalakṣaṇam uttamam। utsaveṣu pratiṣṭhādi kāle kuryāt tu maṇḍalam॥ prāsādapūrvadigbhāge pratiṣṭhāyāṃ viśeṣataḥ। īśāne pāvake caindre utsaveṣu viśeṣataḥ॥ pacanālaye tathāgneyyaṃ nityāgnyayatanaṃ bhavet। uttamaṃ navahastaṃ tu madhyamaṃ saptahastakam॥3
Manuscript Ending
Page - 114, l - 1; praṇītāsthāpane śuddhi brahmasthānaṃ tathā bhavet। caturaśraṃ praṇītāyāṃ brahmaṇe padmameva ca॥41 kuṇḍānāṃ lakṣaṇaṃ proktaṃ vakṣye sthaṇḍila lakṣaṇam। caturaṅgulamutsedhaṃ darpaṇodarasannibham॥42 sthaṇḍilaṃ saikataṃ proktaṃ bhavet kuḍyaṃ tu mṛṇmayam। kuṇḍānāṃ lakṣaṇaṃ proktaṃ śivotsavavidhiṃ śṛṇu॥ 43 iti suprabhede pratiṣṭhātantre kriyāpāde kuṇḍalakṣaṇavidhipaṭalaḥ॥ 23॥
BIbliography
Printed under the title: suprabhedāgama, pub. Mayilai Alagappa Mudaliar, Chennai, 1908
Catalog Entry Status
Complete
Key
transcripts_000097
Reuse
License
Cite as
Suprabhedāgama - Kuṇḍalakṣaṇa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/372682