Pratiṣṭhādhivāsanavidhi

Metadata

Bundle No.

T0370

Subject

Śaiva, Śaivasiddhānta, Kriyā, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000783

License

Type

Manuscript

Manuscript No.

T0370d

Title Alternate Script

प्रतिष्ठाधिवासनविधि

Language

Script

Material

Condition

Damaged

Manuscript Extent

Complete

Folios in Text

35

Folio Range of Text

248 - 283

Lines per Side

20

Folios in Bundle

628+2=630

Width

21 cm

Length

33 cm

Bundle No.

T0370

Miscellaneous Notes

This was copied from a MS belonging to Sundara Diksitar, Tirunelveli. This is the text that contains selected āgamic passages on the subject of the pratiṣṭhāvidhi

Manuscript Beginning

Page - 248, l - 19; kāmikādyāgameṣu adhikāranirūpaṇa vidhirucyate। tadyathā suprabhede - brāhmaṇaḥ kṣatriyavaiśyāśśūdrāścaiva prakīrtitāḥ। śuddhakulodbhavāḥ। ācāryāste tu vijñeyā nānyeṣāṃ tu kadācana।

Manuscript Ending

Page - 283, l - 7; hotavyaṃ pratyahaṃ svasva mantraihomyaśataṃ śatam। śivakumbhādipūjāṃñca dik baliñca nivedayet। pañcagavyādikaṃ prāśya svapet kriyākāṇḍe bahudivapakṣe medhyāśana mantrī svapet। iti pratiṣṭhādhivāsana vidhissamāptaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000783

Reuse

License

Cite as

Pratiṣṭhādhivāsanavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373368