Calaliṅgapratiṣṭhāvidhi
Manuscript No.
T0370e
Title Alternate Script
चललिङ्गप्रतिष्ठाविधि
Subject Description
Language
Script
Material
Condition
Damaged
Manuscript Extent
Complete
Folios in Text
17
Folio Range of Text
283 - 300
Lines per Side
20
Folios in Bundle
628+2=630
Width
21 cm
Length
33 cm
Bundle No.
T0370
Other Texts in Bundle
Miscellaneous Notes
This was copied from a MS belonging to Sundara Diksitar, Tirunelveli
Manuscript Beginning
Page - 283, l - 11; atha prātaḥ kṛtanityavidhis sūryadvārapālabhūta śudhyantaryajana viśeṣārghya dravyābhimantreṇa śivahasta śivabhāvanā lokapāla śivakuṃbhavardhanī gaṇapati gurusthaṇḍila pūjāñca kṛtvā liṅgamaṣṭapuṣpikayābhyarcya piṇḍikāṃ brahmaśilāṃ saṃpūjya vahnau śivaṃ saṃpūjya mantratarpaṇaṃ piṇḍikādi mantrāṇāṃ ca tarpaṇaṃ vidadhyāt-
Manuscript Ending
Page - 299, l - 16; ajñātvā vidhivacchāstraṃ kurute yastu lobhataḥ। kartārañca tathātmānam ihāmutra vināśayet। tasmāt sarvaprayatnena vidhivatkārayed budhaḥ। kartā kārayitā caiva tato yāti parāṃgatim। iti śrīmatkamalālayapuranivāsi candraśekhara bhaṭṭāraka śiṣya tannāmadhāriṇā aghoradeśika kriyamāṇa rītimavalaṃbya pratiṣṭhāvidhi kṛtaḥ॥ iti calaliṃgapratiṣṭhāvidhissamāptaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000784
Reuse
License
Cite as
Calaliṅgapratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373369