Siddhāntasārāvalivyākhyā
Manuscript No.
T0375a
Title Alternate Script
सिद्धान्तसारावलिव्याख्या
Subject Description
Language
Script
Material
Condition
Damaged
Manuscript Extent
[Incomplete]
Folios in Text
505
Folio Range of Text
2404 - 2909
Lines per Side
18
Folios in Bundle
526+1=527
Width
20 cm
Length
33 cm
Bundle No.
T0375
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Aiyamani Sivacharya, Tiruvadanai. As the page number of this transcript starts from the number 2404 so it is assumed that this is a continuation of the transcript of the T 0374. There is an extra page at the beginning of the text that contain the list of the contents
Manuscript Beginning
Page - 2404, l - 1; ॥ hara om॥ ॥ siddhāntasārāvali vyākhyā॥ otaṃ yena jagaccarācaramidaṃ proktañ ca sarvaṃ sadā cyotantaṃ paśavopi nīkārād yasyaprasādena tat। omityādimanūccaradhvanigataṃ jyotiṣmatā dyotakaṃ vyomavyāpi paraṃ śivākhyamakalañjyotiḥ prapadye dhiyā॥ śrīmadvaidyeśaliṃgaṃ paramamunigaṇaissevitam sat padārthai svasya pracyādikāṣṭhagatayugamanubhissaṃyuktaṃ liṅgarūpaiḥ। natvānantākhyaśaṃbhurvaragurukaruṇāṃbhodhisaṃsiktacetā śrīmatsiddhāntasārāvalivṛttiparaṃ vacmi gūḍhārthasiddhyai।
Manuscript Ending
Page - 2908, l - 18; tattve pṛthivīmārabhya śivatattvāntavyāpakau tathā cokta mṛ varuṇaśivena kṣmādhi puṃvavadhau brahmā kṣmādi māyāntamaścyutaḥ। kṣmādi vidyāntako rudraḥ kṣmādi īśāntam īśvaraḥ। sādākhyo kṣmādi nādānte śaktiḥ kṣmādiparāvadhīti। vṛṣabhavaraḥ vṛṣabhaśreṣṭaḥ śaktike śaktitatvaparyanta vyāpakaḥ।
BIbliography
Printed under the title: " trilocanaśivācāryakṛtā siddhāntasārāvaliḥ ॥ anantaśambhukṛtavyākhyāsahitā। " Edited by Sri R. K. Parthasarathi and Sri T.H. Viswanathan, Bulletin of The Government Oriental Manuscript Library, Madras, Vol. XVII, XVIII, XIX, XX(part - II) , 1968, 1969, 1972, periodical, in 4 volumes from 17-20
Catalog Entry Status
Complete
Key
transcripts_000801
Reuse
License
Cite as
Siddhāntasārāvalivyākhyā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on November, 1st 2025, https://ifp.inist.fr/s/manuscripts/item/373386

