Siddhāntasārāvalivyākhyā

Metadata

Bundle No.

T0375

Subject

Śaiva, Śaivasiddhānta, Paddhati

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000801

License

Type

Manuscript

Manuscript No.

T0375a

Title Alternate Script

सिद्धान्तसारावलिव्याख्या

Subject Description

Language

Script

Material

Condition

Damaged

Manuscript Extent

[Incomplete]

Folios in Text

505

Folio Range of Text

2404 - 2909

Lines per Side

18

Folios in Bundle

526+1=527

Width

20 cm

Length

33 cm

Bundle No.

T0375

Miscellaneous Notes

Copied from a MS belonging to Aiyamani Sivacharya, Tiruvadanai. As the page number of this transcript starts from the number 2404 so it is assumed that this is a continuation of the transcript of the T 0374. There is an extra page at the beginning of the text that contain the list of the contents

Manuscript Beginning

Page - 2404, l - 1; ॥ hara om॥ ॥ siddhāntasārāvali vyākhyā॥ otaṃ yena jagaccarācaramidaṃ proktañ ca sarvaṃ sadā cyotantaṃ paśavopi nīkārād yasyaprasādena tat। omityādimanūccaradhvanigataṃ jyotiṣmatā dyotakaṃ vyomavyāpi paraṃ śivākhyamakalañjyotiḥ prapadye dhiyā॥ śrīmadvaidyeśaliṃgaṃ paramamunigaṇaissevitam sat padārthai svasya pracyādikāṣṭhagatayugamanubhissaṃyuktaṃ liṅgarūpaiḥ। natvānantākhyaśaṃbhurvaragurukaruṇāṃbhodhisaṃsiktacetā śrīmatsiddhāntasārāvalivṛttiparaṃ vacmi gūḍhārthasiddhyai।

Manuscript Ending

Page - 2908, l - 18; tattve pṛthivīmārabhya śivatattvāntavyāpakau tathā cokta mṛ varuṇaśivena kṣmādhi puṃvavadhau brahmā kṣmādi māyāntamaścyutaḥ। kṣmādi vidyāntako rudraḥ kṣmādi īśāntam īśvaraḥ। sādākhyo kṣmādi nādānte śaktiḥ kṣmādiparāvadhīti। vṛṣabhavaraḥ vṛṣabhaśreṣṭaḥ śaktike śaktitatvaparyanta vyāpakaḥ।

BIbliography

Printed under the title: " trilocanaśivācāryakṛtā siddhāntasārāvaliḥ ॥ anantaśambhukṛtavyākhyāsahitā। " Edited by Sri R. K. Parthasarathi and Sri T.H. Viswanathan, Bulletin of The Government Oriental Manuscript Library, Madras, Vol. XVII, XVIII, XIX, XX(part - II) , 1968, 1969, 1972, periodical, in 4 volumes from 17-20

Catalog Entry Status

Complete

Key

transcripts_000801

Reuse

License

Cite as

Siddhāntasārāvalivyākhyā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on November, 1st 2025, https://ifp.inist.fr/s/manuscripts/item/373386