Sakalāgamasaṅgraha

Metadata

Bundle No.

T0375

Subject

Śaiva, Śaivasiddhānta, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000803

License

Type

Manuscript

Manuscript No.

T0375c

Title Alternate Script

सकलागमसङ्ग्रह

Subject Description

Language

Script

Material

Condition

Damaged

Manuscript Extent

[Incomplete]

Folios in Text

13

Folio Range of Text

2914 - 2926

Lines per Side

18

Folios in Bundle

526+1= 527

Width

21 cm

Length

33 cm

Bundle No.

T0375

Miscellaneous Notes

Copied from a MS belonging to Aiyamani Sivacharya, Tiruvadanai

Manuscript Beginning

Page - 2914, l - 7; agre parihṛtiṃ kṛtvā (ca)parito bhasmarekhayā। caturdigānano maunī bhuñjīyānnānyathā manaḥ। śuddhakāvye tathā bhasmaśodhite saptadhā punaḥ। mantrite bahurūpeṇa paṭhatervā ninditaistataḥ। palāśapadmanīcūtamadhukakadalīdalaiḥ।

Manuscript Ending

Page - 2926, l - 10; patanti pāṭakāssarve notiṣṭhati punassaha। dehasaṃsaktareṇunā yāvatsaṃkhyā nigadyate। tāvadvarṣasahasrāṇi śivaloke mahīyate। aṣṭāṃgañcaiva pañcāṃgaṃ tryaṃgañcaikakāṃgakaṃ। urasā śirasā dṛṣṭī vacasāṃ nasā tathā। padbhyān dorbhyāṃ ca pāṇibhyāṃ praṇāmoṣṭāṃgamīritam।

Catalog Entry Status

Complete

Key

transcripts_000803

Reuse

License

Cite as

Sakalāgamasaṅgraha, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on November, 1st 2025, https://ifp.inist.fr/s/manuscripts/item/373388