Śivarahasya
Manuscript No.
T0450b
                                Title Alternate Script
शिवरहस्य
                                Language
Script
Material
Condition
Good
                                Manuscript Extent
Incomplete
                                Folios in Text
10
                                Folio Range of Text
92 - 101
                                No. of Divisions in Text
2
                                Title of Divisions in Text
adhyāya
                                Lines per Side
20
                                Folios in Bundle
143+6=149
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0450
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Aruppukkottai. Transcripts T 0450 and T 0451 are kept together
                                Text Contents
1.Page 92 - 94.yantravidhi.
                                            2.Page 94 - 101.mantravidhi.
                                        See more
                    Manuscript Beginning
Page - 92, l - 7; brahmāṃgāni prathamāvaraṇam। namaśśivāya devyauvācā devadeva mahādeva tatvajña karuṇānidhe śrīmatpañcākṣarī vidyāt sākṣāt mokṣapradāyinī bhoga mokṣapradaṃ yantraṃ brūhi me parameśvara। īśvarau vācā, mantrāṇāṃ siddhidaṃ mantraṃ kalau siddhipradāyamkam। rahasyaṃ paramaṃ divyaṃ na deyaṃ yatraṃ kutracit।
                                Manuscript Ending
Page - 101, l - 12; ye cakrakramamantratantra nipuṇā ye ṣaṇmukhe bhaktito yo vākārtika ṛkṣakeṣu bhajato ye bhauma ṣaṣṭyāmapi। te sarve parapakṣa śatruṣu jitā mānuṣyadevā iha bhuktvā bhogaṃ yathesyataṃ girisute satyaṃ hi satyaṃtvidam। iti śivarahasye mantrakalpe umāmaheśvarasaṃvāde skandāgamarahasye dvitīyo'dhyāyaḥ।
                                Catalog Entry Status
Complete
                                Key
transcripts_000946
                                Reuse
License
Cite as
            Śivarahasya, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on October, 28th  2025,             https://ifp.inist.fr/s/manuscripts/item/373531        
    

