Kṛttikāvratodyāpana
Manuscript No.
T0450f
                                Title Alternate Script
कृत्तिकाव्रतोद्यापन
                                Language
Script
Material
Condition
Good
                                Manuscript Extent
[Complete]
                                Folios in Text
6
                                Folio Range of Text
119 - 124
                                Lines per Side
20
                                Folios in Bundle
143+6=149
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0450
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Aruppukkottai. Transcripts T 0450 and T 0451 are kept together
                                Manuscript Beginning
Page - 119, l - 3; hariḥ oṃ kṛttikāvratodyāpanam। athātaḥ saṃpravakṣyāmi kṛttikāvratamuttamam। kārtikyāṃ kṛttikāyoge vratācaraṇamucyate। svotthāya kṛtvā śocāṃśca - - - kriyā vidhinā। śuklāmbaradharāṃ nityakarma samāpayet। saṃprāpya sadguroḥ sadanaṃ tadanujñāmavāpnuyāt nadyāstīre
                                Manuscript Ending
Page - 124, l - 3; tata udvāsya deveśaṃ kumbhastenaiva vāriṇā śiṣyantu snāpayet paścāt brāhmaṇān bhojayedviti। evaṃ yaḥ kurute bhaktyā sarvakāmārthamāpnuyāt। etadadhyānapaṭhanāt prati sāphalyamāpnuyāt। yaḥ śṛṇoti paraṃ nityaṃ skandasāyujyamāpnuyāt। muśindastu - kā vrata udyāpanaḥ triṃśat paṭalaḥ kṛttikāvratodyāpanaṃ samāptam।
                                Catalog Entry Status
Complete
                                Key
transcripts_000950
                                Reuse
License
Cite as
            Kṛttikāvratodyāpana, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on October, 28th  2025,             https://ifp.inist.fr/s/manuscripts/item/373535        
    

