Vāmadevapaddhati
Manuscript No.
T0502a
                                Title Alternate Script
वामदेवपद्धति
                                Subject Description
Language
Script
Material
Condition
Good but yellowish
                                Manuscript Extent
Incomplete
                                Folios in Text
58
                                Folio Range of Text
1 - 58
                                No. of Divisions in Text
4
                                Title of Divisions in Text
vidhi
                                Lines per Side
20
                                Folios in Bundle
142+3=145
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0502
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Cākkottai Gurukkal. There are 3 extra pages at the beginning of the text that contain the list of the contents
                                Text Contents
1.Page 1 - 5.nityapūjānukramaṇikādi.
                                            2.Page 5 - 6.devatāmantrāḥ.
                                            3.Page 6 - 7.mudrābhedāḥ.
                                            4.Page 7 - 58.śaucādiśivapūjāntavidhi.
                                        See more
                    Manuscript Beginning
Page - 1, l - 1; śrīḥ ॥ śrīgurubhyo namaḥ॥ ॥ nityapūjā॥ vāmadevapaddhatiḥ। śuklāṃbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam। prasannavadanaṃ dhyāyet sarva vighnopaśāntaye॥ samastavidyākusumeṣvalaṃkṛtaṃ śaśiprabhaṃ bālaśaśāṃka śekharām। ayugmanetrāṃ aravindajapriyāṃ namāmi devīṃ varadāṃ sarasvatīm॥ śrīgurubhyo namaḥ। vedāṅganānāṃ vidhimantratantramudrākriyāśīplaśivasvarūpaṃ ācārayuktaṃ svaguṇasvarūpaṃ ācāryamāhu śivamādiśaivam।
                                Manuscript Ending
Page - 57, l - 17; śivasya śiraḥ paṃcakebhyaḥ īśānamādāya umāsahitāya oṃ hoṃ īśānamūrdhne namaḥ iti īśānadale sphaṭikābhaṃ jagaddhetuṃ triṇetraṃ ca vaktrebhyo vaktramādāya gaurīsahitāya oṃ heṃ tatpuruṣa vaktrāya namaḥ iti pūrvadale। kuṃkumābhaṃ triṇetraṃ ca jaṭā makuṭa dhāriṇam। nāgavajre ca hastābhyāṃ
                                Catalog Entry Status
Complete
                                Key
transcripts_001074
                                Reuse
License
Cite as
            Vāmadevapaddhati, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on October, 31st  2025,             https://ifp.inist.fr/s/manuscripts/item/373659        
    

