Vāmadevapaddhati

Metadata

Bundle No.

T0502

Subject

Śaiva, Śaivasiddhānta, Paddhati

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001074

License

Type

Manuscript

Manuscript No.

T0502a

Title Alternate Script

वामदेवपद्धति

Subject Description

Language

Script

Material

Condition

Good but yellowish

Manuscript Extent

Incomplete

Folios in Text

58

Folio Range of Text

1 - 58

No. of Divisions in Text

4

Title of Divisions in Text

vidhi

Lines per Side

20

Folios in Bundle

142+3=145

Width

21 cm

Length

33 cm

Bundle No.

T0502

Other Texts in Bundle

Miscellaneous Notes

Copied from a MS belonging to Cākkottai Gurukkal. There are 3 extra pages at the beginning of the text that contain the list of the contents

Text Contents

1.Page 1 - 5.nityapūjānukramaṇikādi.
2.Page 5 - 6.devatāmantrāḥ.
3.Page 6 - 7.mudrābhedāḥ.
4.Page 7 - 58.śaucādiśivapūjāntavidhi.
See more

Manuscript Beginning

Page - 1, l - 1; śrīḥ ॥ śrīgurubhyo namaḥ॥ ॥ nityapūjā॥ vāmadevapaddhatiḥ। śuklāṃbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam। prasannavadanaṃ dhyāyet sarva vighnopaśāntaye॥ samastavidyākusumeṣvalaṃkṛtaṃ śaśiprabhaṃ bālaśaśāṃka śekharām। ayugmanetrāṃ aravindajapriyāṃ namāmi devīṃ varadāṃ sarasvatīm॥ śrīgurubhyo namaḥ। vedāṅganānāṃ vidhimantratantramudrākriyāśīplaśivasvarūpaṃ ācārayuktaṃ svaguṇasvarūpaṃ ācāryamāhu śivamādiśaivam।

Manuscript Ending

Page - 57, l - 17; śivasya śiraḥ paṃcakebhyaḥ īśānamādāya umāsahitāya oṃ hoṃ īśānamūrdhne namaḥ iti īśānadale sphaṭikābhaṃ jagaddhetuṃ triṇetraṃ ca vaktrebhyo vaktramādāya gaurīsahitāya oṃ heṃ tatpuruṣa vaktrāya namaḥ iti pūrvadale। kuṃkumābhaṃ triṇetraṃ ca jaṭā makuṭa dhāriṇam। nāgavajre ca hastābhyāṃ

Catalog Entry Status

Complete

Key

transcripts_001074

Reuse

License

Cite as

Vāmadevapaddhati, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on October, 31st 2025, https://ifp.inist.fr/s/manuscripts/item/373659