Vīravaneśvaramāhātmya

Metadata

Bundle No.

T0502

Subject

Śaiva, Purāṇa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001075

License

Type

Manuscript

Manuscript No.

T0502b

Title Alternate Script

वीरवनेश्वरमाहात्म्य

Subject Description

Language

Script

Material

Condition

Good but yellowish

Manuscript Extent

Incomplete

Folios in Text

85

Folio Range of Text

59 - 142

No. of Divisions in Text

5

Title of Divisions in Text

adhyāya

Lines per Side

20

Folios in Bundle

142+3=145

Width

21 cm

Length

33 cm

Bundle No.

T0502

Other Texts in Bundle

Miscellaneous Notes

Copied from a MS belonging to Cākkottai Gurukkal. It contains 1 - 5 adhyāyas

Manuscript Beginning

Page - 59, l - 1; hariḥ oṃ śrīgurubhyo namaḥ śrīgaṇādhipataye namaḥ। śrīmadumāṃbikāyai namaḥ॥ vīravaneśvaramāhātmyam śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam। prasannavadanaṃ dhyāyet sarvavighnopaśāntaye। namo namassarvajagaddhitāya rudrāya nityāya maheśvarāya śivāya gaurīpataye harāya śaśāṃka cūḍāya vṛṣadhvajāya sarvāya sarvādviharāya gaurīnāthāya śulādimahāyudhāya atīndriyāyāgama saṃstutāya devādidevāya namaśśivāya।

Manuscript Ending

Page - 142, l - 6; mṛjjaṭā nissṛtairgaṅgātoyairāpūrya tatsaraḥ। śivagaṃgākhyayā puṇya tamayālaṃ cakāra saḥ। evaṃ dinānyanekāni tatroṣitvābja saṃbhavaḥ। sarvairanucaraissārdhaṃ - - - mātmīyaṃ ālayaṃ purā। brahmārcitasyāsya liṃgasya kṣetrakasya ca। brahmaliṃgaṃ brahmakṣetram ityu - - -

Catalog Entry Status

Complete

Key

transcripts_001075

Reuse

License

Cite as

Vīravaneśvaramāhātmya, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on October, 30th 2025, https://ifp.inist.fr/s/manuscripts/item/373660