Svacchandalalitabhairava
Manuscript No.
T0507Aa
Title Alternate Script
स्वच्छन्दललितभैरव
Uniform Title
Svacchanda
Subject Description
Language
Script
Material
Condition
Good but slightly injured
Manuscript Extent
Incomplete
Folios in Text
356
Folio Range of Text
1 - 356
No. of Divisions in Text
15
Title of Divisions in Text
paṭala
Lines per Side
20
Folios in Bundle
1051+2=1053
Width
21 cm
Length
33 cm
Bundle No.
T0507A
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Cinna Gurukkal, Tiruvannamalai. This transcript contains two bundles that named as T 0507A and T 0507B. Pagination of this transcript is continuous throughout the two bundles. There are 2 extra pages at the beginning of the text that contain the list of the contents
Text Contents
1.Page 1 - 9.bhairavamantroddhāraḥ prathamaḥ paṭala.
2.Page 9 - 27.yogamantrapīṭhe yajanavidhi dvitīyaḥ paṭala.
3.Page 27 - 48.adhivāsanavidhi tṛtīyaḥ paṭala.
4.Page 49 - 103.dīkṣābhiṣekapaṭala caturthaḥ paṭala.
5.Page 103 - 112.vijñānadīkṣāpaṭala pañcamaḥ paṭala.
6.Page 113 - 122.karmavidhi ṣaṣṭaḥ paṭala.
7.Page 123 - 151.kālabhedavidhi saptamaḥ paṭala.
8.Page 151 - 155.sṃśatantrāvatāraḥ aṣṭamaḥ paṭala.
9.Page 155 - 166.ekavīrasādhanādhikāraḥ navamaḥ paṭala.
10.Page 167 - 294.bhuvanādhvapaṭala daśamaḥ paṭala.
11.Page 295 - 326.adhvasṛṣṭipaṭala ekādaśaḥ paṭala.
12.Page 327 - 344.dhyānayogaḥ dvādaśaḥ paṭala.
13.Page 344 - 349.siddhasādhanādhikāraḥ trayodaśaḥ paṭala.
14.Page 350 - 353.mudrādhikāraḥ caturdaśaḥ paṭala.
15.Page 353 - 356.sammelanapaṭala pañcadaśaḥ paṭala.
See more
Manuscript Beginning
Page - 1, l - 1; ॥ śrīḥ॥ mahāgaṇapataye namaḥ avighnam astu। śrīgurubhyo namaḥ॥ ॥ śrīmatsvacchandalalitabhairavam॥ prathamaṃ mantroddhārapaṭalaḥ॥ kailāsaśikharāsīnaṃ bhairavaṃ lokanāyakam। smayamānaṃ mahādevaṃ gaṇamātṛ - - - । sṛṣṭi saṃhāra kartāraṃ viśvasya sthitikāraṇam। anugrahakarandevaṃ praṇatārti vināśanam। muditaṃ bhairavaṃ ...... mabravīt। yattvayā kathitaṃ mahyaṃ svacchandaṃ parameśvara।
Manuscript Ending
Page - 356, l - 11; satatābhyāsayogena syantanticarukaṃ smṛtam। yasya saṃprāśanāddevi vīreśa sadṛśo bhavet। tasmāt dhyānārcanaṃ homajapau ca varavarṇini। kartavyaṃ bhāvitaistaistu tatassiddhyanti mantriṇaḥ॥ iti svacchandalalite mahātantre mahāyoge mantrapīṭhevatārite paṃcadaśaḥ paṭalaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001080
Reuse
License
Cite as
Svacchandalalitabhairava,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373665