Svacchandalalitabhairava

Metadata

Bundle No.

T0507A

Subject

Śaiva, Dakṣiṇasrtotas, Āgama, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001080

License

Type

Manuscript

Manuscript No.

T0507Aa

Title Alternate Script

स्वच्छन्दललितभैरव

Uniform Title

Svacchanda

Subject Description

Language

Script

Material

Condition

Good but slightly injured

Manuscript Extent

Incomplete

Folios in Text

356

Folio Range of Text

1 - 356

No. of Divisions in Text

15

Title of Divisions in Text

paṭala

Lines per Side

20

Folios in Bundle

1051+2=1053

Width

21 cm

Length

33 cm

Bundle No.

T0507A

Miscellaneous Notes

Copied from a MS belonging to Cinna Gurukkal, Tiruvannamalai. This transcript contains two bundles that named as T 0507A and T 0507B. Pagination of this transcript is continuous throughout the two bundles. There are 2 extra pages at the beginning of the text that contain the list of the contents

Text Contents

1.Page 1 - 9.bhairavamantroddhāraḥ prathamaḥ paṭala.
2.Page 9 - 27.yogamantrapīṭhe yajanavidhi dvitīyaḥ paṭala.
3.Page 27 - 48.adhivāsanavidhi tṛtīyaḥ paṭala.
4.Page 49 - 103.dīkṣābhiṣekapaṭala caturthaḥ paṭala.
5.Page 103 - 112.vijñānadīkṣāpaṭala pañcamaḥ paṭala.
6.Page 113 - 122.karmavidhi ṣaṣṭaḥ paṭala.
7.Page 123 - 151.kālabhedavidhi saptamaḥ paṭala.
8.Page 151 - 155.sṃśatantrāvatāraḥ aṣṭamaḥ paṭala.
9.Page 155 - 166.ekavīrasādhanādhikāraḥ navamaḥ paṭala.
10.Page 167 - 294.bhuvanādhvapaṭala daśamaḥ paṭala.
11.Page 295 - 326.adhvasṛṣṭipaṭala ekādaśaḥ paṭala.
12.Page 327 - 344.dhyānayogaḥ dvādaśaḥ paṭala.
13.Page 344 - 349.siddhasādhanādhikāraḥ trayodaśaḥ paṭala.
14.Page 350 - 353.mudrādhikāraḥ caturdaśaḥ paṭala.
15.Page 353 - 356.sammelanapaṭala pañcadaśaḥ paṭala.
See more

Manuscript Beginning

Page - 1, l - 1; ॥ śrīḥ॥ mahāgaṇapataye namaḥ avighnam astu। śrīgurubhyo namaḥ॥ ॥ śrīmatsvacchandalalitabhairavam॥ prathamaṃ mantroddhārapaṭalaḥ॥ kailāsaśikharāsīnaṃ bhairavaṃ lokanāyakam। smayamānaṃ mahādevaṃ gaṇamātṛ - - - । sṛṣṭi saṃhāra kartāraṃ viśvasya sthitikāraṇam। anugrahakarandevaṃ praṇatārti vināśanam। muditaṃ bhairavaṃ ...... mabravīt। yattvayā kathitaṃ mahyaṃ svacchandaṃ parameśvara।

Manuscript Ending

Page - 356, l - 11; satatābhyāsayogena syantanticarukaṃ smṛtam। yasya saṃprāśanāddevi vīreśa sadṛśo bhavet। tasmāt dhyānārcanaṃ homajapau ca varavarṇini। kartavyaṃ bhāvitaistaistu tatassiddhyanti mantriṇaḥ॥ iti svacchandalalite mahātantre mahāyoge mantrapīṭhevatārite paṃcadaśaḥ paṭalaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001080

Reuse

License

Cite as

Svacchandalalitabhairava, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373665