Saṅkīrṇaviṣaya

Metadata

Bundle No.

T0507A

Subject

Śaiva, Śaivasiddhānta, Saṅkīrṇaviṣaya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001084

License

Type

Manuscript

Manuscript No.

T0507Ae

Title Alternate Script

सङ्कीर्णविषय

Language

Script

Material

Condition

Good but slightly injured

Manuscript Extent

[Incomplete]

Folios in Text

85

Folio Range of Text

431 - 515

No. of Divisions in Text

16

Lines per Side

20

Folios in Bundle

1051+2=1053

Width

21 cm

Length

33 cm

Bundle No.

T0507A

Miscellaneous Notes

Copied from a MS belonging to Cinna Gurukkal, Tiruvannamalai. This transcript contains two bundles that named as T 0507A and T 0507B. Pagination of this transcript is continuous throughout the two bundles

Text Contents

1.Page 431 - 434.pañcāvasthādhikāraḥ.
2.Page 435 - 437.avasthābhedādhikāraḥ.
3.Page 437 - 443.jñānalakṣaṇādhikāraḥ.
4.Page 443 - 444.ācāryavivekaḥ.
5.Page 444 - 446.śaivavivekaḥ.
6.Page 446 - 449.saṅgrahādhikāraḥ.
7.Page 449 - 451.siddhāntadarśanādhikāraḥ.
8.Page 452 - 457.satsaṃpradāyādhikāraḥ.
9.Page 458 - 460.saṃpradāyādhikāraḥ.
10.Page 461 - 464.aṣṭāṅgayogādhikāraḥ.
11.Page 464 - 470.tantrāvatārapaṭala.
12.Page 470 - 474.aṣṭamahāsiddhipaṭala.
13.Page 474 - 481.mūrtyaṃśapaṭala.
14.Page 482 - 508.sarvamatopanyāsaḥ.
15.Page 508 - 514.dīkṣāviśeṣavacanam.
16.Page 514 - 515.śaivādisiddhāntabhedaḥ.
See more

Manuscript Beginning

Page - 431, l - 1; paṃcāvasthādhikāraḥ॥ devyuvāca - jagadutpanna śaktyarthājjagannātha śivātparāt avasthā bhedantu yatproktaṃ kiṃ punoccaraṇantathā। īśvaraḥ - śṛṇudevi maheśāni śāṃbhavī śāṃkarī tathā। ātmendriyārtha sambandhairavasthābhedādanekadhā। pūrvoktasahajāvasthāḥ pañcāvasthāḥ prakīrtitāḥ।

Manuscript Ending

Page - 515, l - 13; śaivatāṇḍavabhūṣaṇe paśupatī bhāvena bhasmājaṭe śāsthi śrukja mahāvrate sphaṭikadhṛkpatre ca kālāmukhe। vāme vahnyupavīta dhṛk ḍamaruke sannūpuraṃ bhairave bibhrāṇaśca maheśvaraḥ paśupatī pāpājjaganmaṇḍalam॥ tripadastrihastaṃ triśiraṃ triṇetraṃ bhasmāṃgayuktamati raktanetram। samastarogādhipatijvarāṇāṃ raktāṃbarantajjvaradeva bhāvam। paurāgameṣu sthāneṣu yathāpūrvan tathācaret। avidhikam alakṣaṇya maprayuktanna doṣakṛt॥

Catalog Entry Status

Complete

Key

transcripts_001084

Reuse

License

Cite as

Saṅkīrṇaviṣaya, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373669