Tāntrikakriyānuṣṭhānakrama

Metadata

Bundle No.

T0875

Subject

Keralatantra, Pūjā, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001751

License

Type

Manuscript

Manuscript No.

T0875a

Title Alternate Script

तान्त्रिकक्रियानुष्ठानक्रम

Author of Text

Śuklapāṣāṇavipra

Author of Text Alternate Script

शुक्लपाषाणविप्र

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

541

Folio Range of Text

1 - 541

No. of Divisions in Text

10

Range of Divisions in Text

3 - 10

Title of Divisions in Text

paṭala

Lines per Side

20

Folios in Bundle

599

Width

21.5 cm

Length

34 cm

Bundle No.

T0875

Miscellaneous Notes

The transcript is copied from a MS belonging to Akkiraman Bhattattiri. Out of 16 text-divisions only 10 have clear colophons. The last two text-divisions might not be of this text, because after 10th paṭala there is a passage written in malayalam language, ending with the verse - karacaraṇakṛtaṃ karma vākkāyajaṃ vā śravaṇanayanaṃ vā mānasaṃ me'parādham
vijitamavijitaṃ vā sarvametat kṣamasva śivaśivakaruṇābdhe śrīmahādeva śaṃbho
There is an unnumbered paper at the beginning which records the contents of the text

Text Contents

1.Page 1 - 8.aṅkurārpaṇavidhi.
2.Page 8 - 14.bimbaśuddhividhi.
3.Page 14 - 19.kautukabandhana - jalādhivāsanavidhi.
4.Page 19 - 37.prāsādaśuddhi.
5.Page 37 - 43.bimbaśuddhikalaśavidhi (tṛtīya).
6.Page 43 - 97.adhivāsanavidhi (caturtha).
7.Page 97 - 169.dhyānādhivāsanavidhi (mantravidhi) (pañcama).
8.Page 169 - 236.devāpratiṣṭhā - mahābalipratiṣṭhā and dhajapratiṣṭhā (ṣaṣṭha).
9.Page 236 - 285.pūjāvidhi (saptama).
10.Page 285 - 370.snapanavidhi (aṣṭama).
11.Page 370 - 444.mahotsavavidhi (navama).
12.Page 444 - 533.prāyaścittaprakaraṇa (daśama).
13.Page 535 - 539.viśeṣārcanaprayoga.
14.Page 540 - 541.mṛtaṅgapūjā.
See more

Manuscript Beginning

Page - 1, l - 1; śrīḥ॥ tāntrikakriyā॥ anuṣṭhānakramaḥ॥ hariḥ śrīgaṇapataye namaḥ avighnamastu dhyātvā gurupadāmbhojaṃ natvā ca parameśvaram śuklapāṣāṇavipreṇa likhyante tāntrikāḥ kriyāḥ॥ atha bījāṅkurārpaṇaṃ kuryāt॥ tadyathā dhyānādhivāsadivasāt prāk dvādaśe vā navame vā saptame vā pañcame vā divase rātrau śubhe muhūrte yāme atite sati guruḥ snātvā yakṣyamāṇān vastrapavitrāṇi gṛhītvā navavastradharaḥ ācamya udakaśuddhādikṛtvā prāsādasyottarabhāge paścimadvāri kṛte maṇḍape samyagācchādite adhivāsamaṇḍapasaṃskāraṃ vakṣyamāṇarītyā sūtramālādi vikiravikaraṇāntaṃ saṃskāraṃ kṛtvā aṃkurāropaṇaṃ kuryāt।

Manuscript Ending

Page - 541, l - 5; svastikasthamūrtau kṣīrānnaṃ nivedya dakṣiṇabhāgasthasvastikastha mūrtau gulānnaṃ vā nivedya, nivedyaṃ visṛjya prasannapūjāṃ kṛtvā brahmārpaṇaṃ ca kṛtvā avasānārghyaṃ datvā layāṅgaṃ ca kṛtvā pārśvadvayagatamūrtī jijñāsu hṛdayāmbhojabhāskarairmunibhiḥ purā upanetu mṛdaṅgavai vidhireṣa udāhṛtaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001751

Reuse

License

Cite as

Tāntrikakriyānuṣṭhānakrama, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/374336