Gāyatryarthavivaraṇa
Manuscript No.
T0875d
Title Alternate Script
गायत्र्यर्थविवरण
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
4
Folio Range of Text
570 - 573
Lines per Side
20
Folios in Bundle
599
Width
21.5 cm
Length
34 cm
Bundle No.
T0875
Other Texts in Bundle
Miscellaneous Notes
The transcript is copied from a MS belonging to Akkiraman Bhattattiri. It deals with the description of the meaning of the gāyatrīmantra
Manuscript Beginning
Page - 570, l - 13; oṃ tadityetat paraṃ brahma dhyeyaṃ tatsūryamaṇḍale savituḥ sakalotpatti sthitisaṃhārakāriṇaḥ varaṇyaṃ bhajanīyaṃ ca yadādhāramidaṃ jagat। bhajasva sākṣātkāreṇāvidyātatkāryadāhakaṃ॥2॥
Manuscript Ending
Page - 573, l - 2; tasya savituḥ sūryasya prasaviturdevasya dyotamānasya sūryasya tat sarvairdṛśyamānatayā prasiddhaṃ vareṇyaṃ sarvaiḥ saṃbhajīyaṃ bhargaḥ pāpānāṃ tāvakaṃ tejomaṇḍalasīmani dhārayāmaḥ॥ tasya ādhārabhūtā bhavemetyarthaḥ॥3॥
Catalog Entry Status
Complete
Key
transcripts_001754
Reuse
License
Cite as
Gāyatryarthavivaraṇa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/374339