Gāyatryarthavivaraṇa

Metadata

Bundle No.

T0875

Subject

Mantraśāstra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001754

License

Type

Manuscript

Manuscript No.

T0875d

Title Alternate Script

गायत्र्यर्थविवरण

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

4

Folio Range of Text

570 - 573

Lines per Side

20

Folios in Bundle

599

Width

21.5 cm

Length

34 cm

Bundle No.

T0875

Miscellaneous Notes

The transcript is copied from a MS belonging to Akkiraman Bhattattiri. It deals with the description of the meaning of the gāyatrīmantra

Manuscript Beginning

Page - 570, l - 13; oṃ tadityetat paraṃ brahma dhyeyaṃ tatsūryamaṇḍale savituḥ sakalotpatti sthitisaṃhārakāriṇaḥ varaṇyaṃ bhajanīyaṃ ca yadādhāramidaṃ jagat। bhajasva sākṣātkāreṇāvidyātatkāryadāhakaṃ॥2॥

Manuscript Ending

Page - 573, l - 2; tasya savituḥ sūryasya prasaviturdevasya dyotamānasya sūryasya tat sarvairdṛśyamānatayā prasiddhaṃ vareṇyaṃ sarvaiḥ saṃbhajīyaṃ bhargaḥ pāpānāṃ tāvakaṃ tejomaṇḍalasīmani dhārayāmaḥ॥ tasya ādhārabhūtā bhavemetyarthaḥ॥3॥

Catalog Entry Status

Complete

Key

transcripts_001754

Reuse

License

Cite as

Gāyatryarthavivaraṇa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/374339