Vacanagrantha (Āgamavacanāni)
Manuscript No.
T0956a
Title Alternate Script
वचनग्रन्थ (आगमवचनानि)
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
101
Folio Range of Text
1 - 101
Lines per Side
20
Folios in Bundle
113
Width
21 cm
Length
34 cm
Bundle No.
T0956
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS with No. RE 39749 belonging to the French Institute of Pondicherry. This text deals with śivaliṅgasthāpana with quotations from virious āgama-s. They are: kāmikā, parākhye, sarvajñānottara, kālottara, suprabheda ect
Manuscript Beginning
Page - 1, l - 1; śrīḥ । vacanagranthaḥ॥ śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam॥ prasannavadanaṃ dhyāyet sarvavighnopaśāntaye siddhāntaśekharaiḥ ayananakṣatratithivārastu rāśayaḥ puṣyamāsādiṣāṇmāsādā devānubhuti vā smṛtāḥ॥ āṣāḍhādi ṣaṇamāsā devānubhūti śā smṛtāḥ॥ divākāle prakartavyaṃ liṅgasthāpanamuttamam॥ site pakṣe dvitīyā ca tṛtīyā pañcamī tathā॥ ṣaṣṭhī ca saptamī caiva daśamī ca trayodaśī॥ ekādaśī ca tithaya paurṇamīṣu tathā sthitā। nakṣatravidhiḥ॥
Manuscript Ending
Page - 101, l - 3; atha vediṃ ca saṃpūjya arcayitvā viśeṣataḥ sāmānyārghyaṃ samādāya homaṃ ca vidhipūrvakam। homānte balidevāṃ ca rakṣābandhanamācaret rakṣāśca devaṃ saṃpūjya naivedyaṃ dhūpadīpakam aṣṭapuṣpeṇa saṃpūjya ācāryāya pradakṣiṇam namaskṛtvā mahādevaṃ stotrādibhirvidhīyate॥
Catalog Entry Status
Complete
Key
transcripts_001872
Reuse
License
Cite as
Vacanagrantha (Āgamavacanāni),
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on July, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374457