Vacanagrantha (Āgamavacanāni)

Metadata

Bundle No.

T0956

Subject

Śaiva, Śaivasiddhānta, Āgamavacana, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001872

License

Type

Manuscript

Manuscript No.

T0956a

Title Alternate Script

वचनग्रन्थ (आगमवचनानि)

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

101

Folio Range of Text

1 - 101

Lines per Side

20

Folios in Bundle

113

Width

21 cm

Length

34 cm

Bundle No.

T0956

Miscellaneous Notes

This transcript is copied from a MS with No. RE 39749 belonging to the French Institute of Pondicherry. This text deals with śivaliṅgasthāpana with quotations from virious āgama-s. They are: kāmikā, parākhye, sarvajñānottara, kālottara, suprabheda ect

Manuscript Beginning

Page - 1, l - 1; śrīḥ । vacanagranthaḥ॥ śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam॥ prasannavadanaṃ dhyāyet sarvavighnopaśāntaye siddhāntaśekharaiḥ ayananakṣatratithivārastu rāśayaḥ puṣyamāsādiṣāṇmāsādā devānubhuti vā smṛtāḥ॥ āṣāḍhādi ṣaṇamāsā devānubhūti śā smṛtāḥ॥ divākāle prakartavyaṃ liṅgasthāpanamuttamam॥ site pakṣe dvitīyā ca tṛtīyā pañcamī tathā॥ ṣaṣṭhī ca saptamī caiva daśamī ca trayodaśī॥ ekādaśī ca tithaya paurṇamīṣu tathā sthitā। nakṣatravidhiḥ॥

Manuscript Ending

Page - 101, l - 3; atha vediṃ ca saṃpūjya arcayitvā viśeṣataḥ sāmānyārghyaṃ samādāya homaṃ ca vidhipūrvakam। homānte balidevāṃ ca rakṣābandhanamācaret rakṣāśca devaṃ saṃpūjya naivedyaṃ dhūpadīpakam aṣṭapuṣpeṇa saṃpūjya ācāryāya pradakṣiṇam namaskṛtvā mahādevaṃ stotrādibhirvidhīyate॥

Catalog Entry Status

Complete

Key

transcripts_001872

Reuse

License

Cite as

Vacanagrantha (Āgamavacanāni), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on July, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374457