Bhadrakālīmaṇḍapapūjāvidhi
Manuscript No.
T0956b
Title Alternate Script
भद्रकालीमण्डपपूजाविधि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
13
Folio Range of Text
101 - 113
Lines per Side
20
Folios in Bundle
113
Width
21 cm
Length
34 cm
Bundle No.
T0956
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS with No. RE 39749 belonging to the French Institute of Pondicherry
Manuscript Beginning
Page - 101, l - 9; bhadrakālīmaṇḍapapūjāvidhirucyate। prāsādasyāgrake vāpi hyattare caiva deśake dvādaśastaṃbhasaṃyuktaṃ ṣoḍaśastaṃbhameva ca caturaśraṃ tu vistāraṃ ekāśīti padaṃ bhavet madhye navapadaṃ vedi hastamātraṃ taducchrayam
Manuscript Ending
Page - 113, l -11; sarvālaṅkārasaṃyuktaṃ sarvābharaṇabhūṣitam bhogaṃ ca dvividhaṃ proktaṃ vīraṃ ca dvividhaṃ śṛṇu॥ iti dhyātvā abhyarcya saṃgṛhya eteṣāmāvāhādisarvopacāraiḥ sampūjya dhūpadīpanaivedyādi stotraiḥ santoṣya vijñāpyā॥ tṛtīyāvaraṇe oṃ hrīṃ jṛṃbhiṇyai namaḥ oṃ hrīṃ staṃbhinyai namaḥ oṃ hrīṃ rāmiṇyai namaḥ॥ oṃ hrīṃ viśvamitrai namaḥ oṃ hrīṃ vijṛṃbhāyai namaḥ॥oṃ hrīṃ jṛṃbhiṇyai namaḥ॥ oṃ hrīṃ mātaryai namaḥ॥ oṃ hrīṃ yoginyai namaḥ caturthāvaraṇe॥ oṃ hrīṃ mahānīlinyai namaḥ॥ oṃ hrīṃ
Catalog Entry Status
Complete
Key
transcripts_001873
Reuse
License
Cite as
Bhadrakālīmaṇḍapapūjāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on July, 6th 2025, https://ifp.inist.fr/s/manuscripts/item/374458