Bhadrakālīmaṇḍapapūjāvidhi

Metadata

Bundle No.

T0956

Subject

Śaiva, Śaivasiddhānta, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001873

License

Type

Manuscript

Manuscript No.

T0956b

Title Alternate Script

भद्रकालीमण्डपपूजाविधि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

13

Folio Range of Text

101 - 113

Lines per Side

20

Folios in Bundle

113

Width

21 cm

Length

34 cm

Bundle No.

T0956

Miscellaneous Notes

This transcript is copied from a MS with No. RE 39749 belonging to the French Institute of Pondicherry

Manuscript Beginning

Page - 101, l - 9; bhadrakālīmaṇḍapapūjāvidhirucyate। prāsādasyāgrake vāpi hyattare caiva deśake dvādaśastaṃbhasaṃyuktaṃ ṣoḍaśastaṃbhameva ca caturaśraṃ tu vistāraṃ ekāśīti padaṃ bhavet madhye navapadaṃ vedi hastamātraṃ taducchrayam

Manuscript Ending

Page - 113, l -11; sarvālaṅkārasaṃyuktaṃ sarvābharaṇabhūṣitam bhogaṃ ca dvividhaṃ proktaṃ vīraṃ ca dvividhaṃ śṛṇu॥ iti dhyātvā abhyarcya saṃgṛhya eteṣāmāvāhādisarvopacāraiḥ sampūjya dhūpadīpanaivedyādi stotraiḥ santoṣya vijñāpyā॥ tṛtīyāvaraṇe oṃ hrīṃ jṛṃbhiṇyai namaḥ oṃ hrīṃ staṃbhinyai namaḥ oṃ hrīṃ rāmiṇyai namaḥ॥ oṃ hrīṃ viśvamitrai namaḥ oṃ hrīṃ vijṛṃbhāyai namaḥ॥oṃ hrīṃ jṛṃbhiṇyai namaḥ॥ oṃ hrīṃ mātaryai namaḥ॥ oṃ hrīṃ yoginyai namaḥ caturthāvaraṇe॥ oṃ hrīṃ mahānīlinyai namaḥ॥ oṃ hrīṃ

Catalog Entry Status

Complete

Key

transcripts_001873

Reuse

License

Cite as

Bhadrakālīmaṇḍapapūjāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on July, 6th 2025, https://ifp.inist.fr/s/manuscripts/item/374458