Nityakarmakāladīpikā

Metadata

Bundle No.

T0978

Subject

Śaiva, Śaivasiddhānta, Āgamavacana, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001907

License

Type

Manuscript

Manuscript No.

T0978a

Title Alternate Script

नित्यकर्मकालदीपिका

Author of Text

Paraśaivācāryaśivāditya

Author of Text Alternate Script

परशैवाचार्यशिवादित्य

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

29

Folio Range of Text

1 - 29

No. of Divisions in Text

1

Range of Divisions in Text

1

Title of Divisions in Text

paṭala

Lines per Side

20

Folios in Bundle

343 +2=345

Width

21 cm

Length

33 cm

Bundle No.

T0978

Miscellaneous Notes

This transcript is copied from a MS belonging to the French Institute of Pondicherry, No. RE 39808. There are two extra pages at the beginning; both record the contents of the bundle

Manuscript Beginning

Page - 1, - 1; śrīḥ। nityakarmakāladīpikā। praṇamya pārvatīnāthaṃ kāmikādivido gurūn natyādi karmakālādi dīpikeyaṃ vitanyate। tatra sthāvarajaṃgamaṃ jagadanukṛtāya kaścit puṇyadeśaviśeṣeṇa madhiṣṭhitaḥ sadāśivasyāharahaḥ anuṣṭhīyamāna nityapūjāvidhikāla lohau kāmikādibhistāvadeva mucyate। tathāhi ghaṭikā ṣaṣṭyahorātraṃ aṣṭasandhyaṃ taducyate aṣṭasandhyāsu vā pūjā sā bhaveduttamottamā॥

Manuscript Ending

Page - 28, l - 15; iti tadevaṃ yathācoditanityanaimittikādikaṃ anuṣṭeyaṃ taduvataṃ vidhiniṣedha iti॥ codanā syādvidhā mataḥ॥ anuṣṭhitāyāṃ tasyāṃ syāt yathāvaddharmasaṃgrahaḥ ॥ vaiparītye tvadharmaḥ syāt tena pāpaṃ mhadbhavediti ॥ karmālaṃkārāvidhvaṃse śivāditpaprakāśitā ॥ nityādikarmakālādi dīpikādyotitāṃ sadā॥ iti parameśvarāparanāmadheya paraśaivācārya śivādityavirācitāyāṃ nityādikarmakālādi dīpikāyāṃ prathamaḥ paṭalaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001907

Reuse

License

Cite as

Nityakarmakāladīpikā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on February, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374492