Śivapūjā - Vedabhāṣye
Manuscript No.
T0978c
Title Alternate Script
शिवपूजा - वेदभाष्ये
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
13
Folio Range of Text
331 - 343
Lines per Side
20
Folios in Bundle
343+2=345
Width
21 cm
Length
33 cm
Bundle No.
T0978
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to the French Institute of Pondicherry, No. RE 39808. There are two extra pages at the beginning; both record the contents of the bundle
Manuscript Beginning
Page - 331, l - 1; śrīḥ। rudraprakāreṇa vedabhāṣye śaṃkarācāryoktaśivapūjāvidhir- likhyate। oṃ śīṃ paśupati huṃ phaṭ iti tālatraya digbandhanāgniprākārān kṛtvā tataḥ pañcākṣaraṃ japtvā ātmamānasapūjāṃ kṛtvā kalaśapūjāṃ kuryāt। kalaśārcanamantrasya vasiṣṭha ṛṣiḥ paṃkti chandaḥ sarvānavadyo devatā raṃ agnimaṇḍalāya iti kalaśādhāramabhyarcya sūryamaṇḍalāya dvādaśakalātmena namaḥ iti kalaśamabhyarcya īśānāya tatpuruṣāya namaḥ।
Manuscript Ending
Page - 343, l - 14; itthaṃ praddipaveṣo madhyamāya bhuvoṣaṇam। ityete matulakṣaṇam aṇḍaḥ kṛta bhayeddhīmān। astramantraṃ samuccaran pūjākāle dhaṣā bhuta anyatvaṃ prayojanaṃ asurā rakṣasā caiva piśācā brahmarākṣasāḥ maṇiśabdaṭimātreṇa gamanaṃ dūratastathā। kalaśasya mukhe viṣṇuḥ kaṇṭhe rudrastathaiva ca। mūlārdra brahmadaivatyaṃ kalaśasyādhidevatā॥
Catalog Entry Status
Complete
Key
transcripts_001909
Reuse
License
Cite as
Śivapūjā - Vedabhāṣye,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on February, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374494