Śivapūjā - Vedabhāṣye

Metadata

Bundle No.

T0978

Subject

Śaiva, Pūjā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001909

License

Type

Manuscript

Manuscript No.

T0978c

Title Alternate Script

शिवपूजा - वेदभाष्ये

Author of Text

Śaṅkarācārya

Author of Text Alternate Script

शङ्कराचार्य

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

13

Folio Range of Text

331 - 343

Lines per Side

20

Folios in Bundle

343+2=345

Width

21 cm

Length

33 cm

Bundle No.

T0978

Miscellaneous Notes

This transcript is copied from a MS belonging to the French Institute of Pondicherry, No. RE 39808. There are two extra pages at the beginning; both record the contents of the bundle

Manuscript Beginning

Page - 331, l - 1; śrīḥ। rudraprakāreṇa vedabhāṣye śaṃkarācāryoktaśivapūjāvidhir- likhyate। oṃ śīṃ paśupati huṃ phaṭ iti tālatraya digbandhanāgniprākārān kṛtvā tataḥ pañcākṣaraṃ japtvā ātmamānasapūjāṃ kṛtvā kalaśapūjāṃ kuryāt। kalaśārcanamantrasya vasiṣṭha ṛṣiḥ paṃkti chandaḥ sarvānavadyo devatā raṃ agnimaṇḍalāya iti kalaśādhāramabhyarcya sūryamaṇḍalāya dvādaśakalātmena namaḥ iti kalaśamabhyarcya īśānāya tatpuruṣāya namaḥ।

Manuscript Ending

Page - 343, l - 14; itthaṃ praddipaveṣo madhyamāya bhuvoṣaṇam। ityete matulakṣaṇam aṇḍaḥ kṛta bhayeddhīmān। astramantraṃ samuccaran pūjākāle dhaṣā bhuta anyatvaṃ prayojanaṃ asurā rakṣasā caiva piśācā brahmarākṣasāḥ maṇiśabdaṭimātreṇa gamanaṃ dūratastathā। kalaśasya mukhe viṣṇuḥ kaṇṭhe rudrastathaiva ca। mūlārdra brahmadaivatyaṃ kalaśasyādhidevatā॥

Catalog Entry Status

Complete

Key

transcripts_001909

Reuse

License

Cite as

Śivapūjā - Vedabhāṣye, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on February, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374494