Śivapūjā - Vedabhāṣye
Manuscript No.
T0978c
                                Title Alternate Script
शिवपूजा - वेदभाष्ये
                                Language
Script
Material
Condition
Good
                                Manuscript Extent
[Complete]
                                Folios in Text
13
                                Folio Range of Text
331 - 343
                                Lines per Side
20
                                Folios in Bundle
343+2=345
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0978
                                Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to the French Institute of Pondicherry, No. RE 39808. There are two extra pages at the beginning; both record the contents of the bundle
                                Manuscript Beginning
Page - 331, l - 1; śrīḥ। rudraprakāreṇa vedabhāṣye śaṃkarācāryoktaśivapūjāvidhir- likhyate। oṃ śīṃ paśupati huṃ phaṭ iti tālatraya digbandhanāgniprākārān kṛtvā tataḥ pañcākṣaraṃ japtvā ātmamānasapūjāṃ kṛtvā kalaśapūjāṃ kuryāt। kalaśārcanamantrasya vasiṣṭha ṛṣiḥ paṃkti chandaḥ sarvānavadyo devatā raṃ agnimaṇḍalāya iti kalaśādhāramabhyarcya sūryamaṇḍalāya dvādaśakalātmena namaḥ iti kalaśamabhyarcya īśānāya tatpuruṣāya namaḥ।
                                Manuscript Ending
Page - 343, l - 14; itthaṃ praddipaveṣo madhyamāya bhuvoṣaṇam। ityete matulakṣaṇam aṇḍaḥ kṛta bhayeddhīmān। astramantraṃ samuccaran pūjākāle dhaṣā bhuta anyatvaṃ prayojanaṃ asurā rakṣasā caiva piśācā brahmarākṣasāḥ maṇiśabdaṭimātreṇa gamanaṃ dūratastathā। kalaśasya mukhe viṣṇuḥ kaṇṭhe rudrastathaiva ca। mūlārdra brahmadaivatyaṃ kalaśasyādhidevatā॥
                                Catalog Entry Status
Complete
                                Key
transcripts_001909
                                Reuse
License
Cite as
            Śivapūjā - Vedabhāṣye, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on October, 31st  2025,             https://ifp.inist.fr/s/manuscripts/item/374494        
    

