Arcāratnāvalivyākhyā

Metadata

Bundle No.

T1022

Subject

Pūjā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001981

License

Type

Manuscript

Manuscript No.

T1022c

Title Alternate Script

अर्चारत्नावलिव्याख्या

Subject Description

Language

Script

Commentary

Sūktimālā

Commentary Alternate Script

सूक्तिमाला

Author of Commentary

Īśvaradeśika

Author Commentary Alternate Script

ईश्वरदेशिक

Scribe

[K. S. Acharya]

Date of Manuscript

[1982]

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

66+1=67

Folio Range of Text

1 - 66

No. of Divisions in Text

4

Range of Divisions in Text

1 - 4

Title of Divisions in Text

caraṇagranthi

Lines per Side

24

Folios in Bundle

533+5+538

Width

21 cm

Length

33 cm

Bundle No.

T1022

Miscellaneous Notes

This transcript is copied from a MS belonging to Sri Visvesvara Adiga Sowkur, Gulvady. Tulu small script. About 1700 A.D. There is an extra page at the beginning of the text which records the title of the text. The colophon (p. 65) of this text reads: " iti śrīmatkalaśeśvaratāntrikārmanita- aya viṣṇubhaṭṭācāryakṛtārcāratnāvalīṭīkāyāmīśvarabhaṭṭakṛtāyāṃ sūktimālikāyāṃ turīya caraṇagranthiḥ
śrī-ityarcāratnāvalīsamāptā
" Transcript T 1014a records the same text

Text Contents

1.Page 1 - 21.prathamacaraṇagranthi.
2.Page 21 - 33.dvitīyacaraṇagranthi.
3.Page 33 - 49.tṛtīyacaraṇagranthi.
4.Page 49 - 65.turīyacaraṇagranthi (caturthacaraṇagranthi).
5.Page 66.Scribe's note.(in sanskrit ).
See more

Manuscript Beginning

Page - 1, l - 1; arcāratnāvalivyākhyānam। svasti। arcāratnāvalivyākhyānaṃ likhyate । gurubhyo namaḥ । yataścedaṃ viśvaṃ prabhavati sadā pati yadidaṃ laye yasminyāti pralayamapi dhatte ca sakalam । svamāyā saṃjāta triguṇamaya caitavya vapuṣe namastasmai kasmaicidamitamahimne sumahase ॥ arcāratnāvalyā vyākhyāṃ vikhyāta sūktimālākhyām । racayati deśikavaryastvīśvaranāmā guruprasādena ॥ iha hi vividha sāṃsārikad- uḥkhadarśanena viraktasya śamādimato mumukṣoradhikāriṇastannivṛttaye parānandāvāptaye ca paramātmā jagadudayādi nimittatvenāvaśyamavagantavya iti sakala sacchastrāṇām- avipratipannorthstadavatateśvarānta- raṅgaśuddhi dvarā tadviṣayasakala- karmaṇāṃ sādhanatvaṃ karmaṇāṃ jñānamātanoti jñānenāmṛtībhavatītyāditi śrutivacanena śāstre samyakpratipāditam ।

Manuscript Ending

Page - 66, l - 3; śrīmanto'pi mayā vinā paśusamā tasmādahaṃ śreyasī। śrīvāgdevatayorabhūti vacanānyākarṇya vedhāścirādūce ślāghyatamo guṇo yadi bhavedeko viveko guṇaḥ । manmathe'bde kārtike ca śuklapakṣe śaradṛtuḥ । dvādaśyāṃ bhārga[ve] vāre madhyāhne ca samāpayet। [pitā] kṛṣṇena likhitaṃ sūkṣmaṃ arcāratnāvaliḥ samam । anātho kṛpaṇaṃ dīnaṃ daridrasya kuṭumbinam । sarvāparādhaṃ sarveśi kṣantumarhasi me priye । cirakālaṃ sadārakṣedihajanma sukhī bhavet ।

Catalog Entry Status

Complete

Key

transcripts_001981

Reuse

License

Cite as

Arcāratnāvalivyākhyā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374566