Arcāratnāvalivyākhyā
Manuscript No.
T1022c
Title Alternate Script
अर्चारत्नावलिव्याख्या
Subject Description
Language
Script
Commentary Alternate Script
सूक्तिमाला
Scribe
[K. S. Acharya]
Date of Manuscript
[1982]
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
66+1=67
Folio Range of Text
1 - 66
No. of Divisions in Text
4
Range of Divisions in Text
1 - 4
Title of Divisions in Text
caraṇagranthi
Lines per Side
24
Folios in Bundle
533+5+538
Width
21 cm
Length
33 cm
Bundle No.
T1022
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to Sri Visvesvara Adiga Sowkur, Gulvady. Tulu small script. About 1700 A.D. There is an extra page at the beginning of the text which records the title of the text. The colophon (p. 65) of this text reads: " iti śrīmatkalaśeśvaratāntrikārmanita- aya viṣṇubhaṭṭācāryakṛtārcāratnāvalīṭīkāyāmīśvarabhaṭṭakṛtāyāṃ sūktimālikāyāṃ turīya caraṇagranthiḥ
śrī-ityarcāratnāvalīsamāptā
" Transcript T 1014a records the same text
Text Contents
1.Page 1 - 21.prathamacaraṇagranthi.
2.Page 21 - 33.dvitīyacaraṇagranthi.
3.Page 33 - 49.tṛtīyacaraṇagranthi.
4.Page 49 - 65.turīyacaraṇagranthi (caturthacaraṇagranthi).
5.Page 66.Scribe's note.(in sanskrit ).
See more
Manuscript Beginning
Page - 1, l - 1; arcāratnāvalivyākhyānam। svasti। arcāratnāvalivyākhyānaṃ likhyate । gurubhyo namaḥ । yataścedaṃ viśvaṃ prabhavati sadā pati yadidaṃ laye yasminyāti pralayamapi dhatte ca sakalam । svamāyā saṃjāta triguṇamaya caitavya vapuṣe namastasmai kasmaicidamitamahimne sumahase ॥ arcāratnāvalyā vyākhyāṃ vikhyāta sūktimālākhyām । racayati deśikavaryastvīśvaranāmā guruprasādena ॥ iha hi vividha sāṃsārikad- uḥkhadarśanena viraktasya śamādimato mumukṣoradhikāriṇastannivṛttaye parānandāvāptaye ca paramātmā jagadudayādi nimittatvenāvaśyamavagantavya iti sakala sacchastrāṇām- avipratipannorthstadavatateśvarānta- raṅgaśuddhi dvarā tadviṣayasakala- karmaṇāṃ sādhanatvaṃ karmaṇāṃ jñānamātanoti jñānenāmṛtībhavatītyāditi śrutivacanena śāstre samyakpratipāditam ।
Manuscript Ending
Page - 66, l - 3; śrīmanto'pi mayā vinā paśusamā tasmādahaṃ śreyasī। śrīvāgdevatayorabhūti vacanānyākarṇya vedhāścirādūce ślāghyatamo guṇo yadi bhavedeko viveko guṇaḥ । manmathe'bde kārtike ca śuklapakṣe śaradṛtuḥ । dvādaśyāṃ bhārga[ve] vāre madhyāhne ca samāpayet। [pitā] kṛṣṇena likhitaṃ sūkṣmaṃ arcāratnāvaliḥ samam । anātho kṛpaṇaṃ dīnaṃ daridrasya kuṭumbinam । sarvāparādhaṃ sarveśi kṣantumarhasi me priye । cirakālaṃ sadārakṣedihajanma sukhī bhavet ।
Catalog Entry Status
Complete
Key
transcripts_001981
Reuse
License
Cite as
Arcāratnāvalivyākhyā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374566
Commentary