Āśaucadaśaka (Daśaślokī)

Metadata

Bundle No.

T1022

Subject

Vaidika, Dharmaśāstra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001982

License

Type

Manuscript

Manuscript No.

T1022d

Title Alternate Script

आशौचदशक (दशश्लोकी)

Subject Description

Language

Script

Commentary

With Commentary

Scribe

K. S. Acharya

Date of Manuscript

23/08/1982

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

58+1=59

Folio Range of Text

1 - 58

Lines per Side

24

Folios in Bundle

533+5=538

Width

21 cm

Length

33 cm

Bundle No.

T1022

Miscellaneous Notes

This transcript is copied from a MS belonging to Sri Visvesvara Adiga Sowkur, Gulvady. Tulu small script. About 1700 A.D. There is an extra page at the beginning of the text which records the title of the text

Manuscript Beginning

Page - 1, l - 1; śrīgaṇādhipataye namaḥ ॥ daśaślokīvyākhyāna barevadakke śubham astu ॥ om । aruṇaṃ taruṇīsahitaṃ taruṇapratimaṃ mukhataḥ kiraṇam । harimayā praṇataṃ satataṃ gaṇanāthamahaṃ praṇamāmi sadā ॥ ātmānaṃ sarvagaṃ viṣṇuṃ praṇamya jagadīśvaram । āśaucadaśakavyākhyā kriyatedya mayā tviyam ॥ tatra prathamato padgarbhasrāvādau aśaucaviśeṣamāha māturgarbhavipatsvayaṃ tridivasaṃ māsatrayetothavā māsāhaṃ triṣu sūtikāvidhirataḥ snānaṃ pituḥ sarvadā । jñātīnāṃ patanādijātamaraṇe pitrordaśāhaṃ sadā nāmnaḥ prāk tayaiti sūtikavaśādbhrāturdaśāhaṃ param ॥

Manuscript Ending

Page - 58, l - 6; mṛtajātepi vā jñātaṃ mṛte vā cananātparam। jñātināṃ sūtakaṃ pūrvamiti hārītaśāsanam । triṃśacchlo - - - śaucāntarāle yadi śiśunā nāśanaṃ lālavadhvoda- rdhvakāle niṣkānte - - - tra saptamāsaprabhṛtibhiḥ jātamṛte mṛtajāte vā sapiṇḍānāṃ janananimittaṃ paripūrṇamāśaucam smṛtyarthāntare - - - me ca । yathāvarṇaṃ sarveṣāṃ sapiṇḍānāṃ janananimittaṃ paripūrṇamāśaucam । na kartavyam na kartavyam ॥

Catalog Entry Status

Complete

Key

transcripts_001982

Reuse

License

Cite as

Āśaucadaśaka (Daśaślokī), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374567