Bilvāraṇyamāhātmya
Manuscript No.
T1029a
Title Alternate Script
बिल्वारण्यमाहात्म्य
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
32
Folio Range of Text
1 - 32
Lines per Side
36
Folios in Bundle
77+2=79
Width
21 cm
Length
33 cm
Bundle No.
T1029
Other Texts in Bundle
Miscellaneous Notes
This is a photocopy from unknown source. There are two extra pages at the beginning; both record the contents of the texts. The last page (p. 32) records " puruṣasūktam savyākhyānam ", incompletely
Text Contents
1.Page 1 - 2.sūtaṃ prati ṛṣīṇāṃ praśnaḥ.
2.Page 2 - 4.kṣetravarṇanam.
3.Page 4 - 6.viṣṇunā devānāṃ varapradānam.
4.Page 6 - 9.hlādinī-vaikuṇṭhanagaraprabhāvavarṇanam.
5.Page 10 - 14.kardamākhyāna.
6.Page 14 - 18.vasorvaibhavavarṇana.
7.Page 18 - 22.vairameghavarapradāna.
8.Page 22 - 25.parakālacaritra.
9.Page 25 - 27.kumudavallīcaritra.
10.Page 27 - 32.kumudavallīcaritra.
See more
Manuscript Beginning
Page - 1, l - 1; śrīrastu । kalivairiṇe namaḥ । śrīmaterāmānujāya namaḥ । bilvāraṇyakṣetramāhātmyaṃ । hariḥ oṃ । atha trailokyavikhyātaṃ vanaṃ naimiśa saṃjñikaṃ । sarvāścaryaikanilayaṃ sarvabhāgyakaraṃ nṛnāṃ । nānāvidhairmṛgairjuṣṭāṃ nānāpakṣigaṇairyutaṃ nānāvṛkṣasamākīrṇaṃ nānājanasamākulaṃ ॥ 2 ॥ nānāvihaṃganinadaiḥ badhirīkṛta diṅmukhaṃ । taṭākairbahubhiścaiva sarobhiḥ parivāritaṃ ॥ 3 ॥ kalhārendīvarāṃ bhojaiḥ pūrṇagaṃdhairmanoharaṃ gomatī- tīramāśritya sarvakāmaphalapradaṃ ॥ 4 ॥
Manuscript Ending
Page - 31, l - 33; tretāyāṃ copari carapasunābhi prapūjitaḥ। dvāpare vairameghena pūjito bhagavānprabhuḥ । kalau yuge viśeṣeṇa parakālena pūjitaḥ । vedarājaśriyā sārdhaṃ parakālaprasādataḥ । vartate dyāpi sarveṣāṃ sarvābhīṣṭaphalapradaḥ। śrīmadāli śrīnagarīnāthāya kalivairiṇe । catuṣkasapradhānāya parakālādharaṅgabhi। śrīmaterāmānujāya namaḥ। kalivairiṇe namaḥ। vibhavavaruṣaṃ ānimātaṃ eluti muṭivupeṟṟatu॥
Catalog Entry Status
Complete
Key
transcripts_002008
Reuse
License
Cite as
Bilvāraṇyamāhātmya,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on July, 6th 2025, https://ifp.inist.fr/s/manuscripts/item/374593