Bilvāraṇyamāhātmya

Metadata

Bundle No.

T1029

Subject

Purāṇa, Māhātmya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002008

License

Type

Manuscript

Manuscript No.

T1029a

Title Alternate Script

बिल्वारण्यमाहात्म्य

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

32

Folio Range of Text

1 - 32

Lines per Side

36

Folios in Bundle

77+2=79

Width

21 cm

Length

33 cm

Bundle No.

T1029

Miscellaneous Notes

This is a photocopy from unknown source. There are two extra pages at the beginning; both record the contents of the texts. The last page (p. 32) records " puruṣasūktam savyākhyānam ", incompletely

Text Contents

1.Page 1 - 2.sūtaṃ prati ṛṣīṇāṃ praśnaḥ.
2.Page 2 - 4.kṣetravarṇanam.
3.Page 4 - 6.viṣṇunā devānāṃ varapradānam.
4.Page 6 - 9.hlādinī-vaikuṇṭhanagaraprabhāvavarṇanam.
5.Page 10 - 14.kardamākhyāna.
6.Page 14 - 18.vasorvaibhavavarṇana.
7.Page 18 - 22.vairameghavarapradāna.
8.Page 22 - 25.parakālacaritra.
9.Page 25 - 27.kumudavallīcaritra.
10.Page 27 - 32.kumudavallīcaritra.
See more

Manuscript Beginning

Page - 1, l - 1; śrīrastu । kalivairiṇe namaḥ । śrīmaterāmānujāya namaḥ । bilvāraṇyakṣetramāhātmyaṃ । hariḥ oṃ । atha trailokyavikhyātaṃ vanaṃ naimiśa saṃjñikaṃ । sarvāścaryaikanilayaṃ sarvabhāgyakaraṃ nṛnāṃ । nānāvidhairmṛgairjuṣṭāṃ nānāpakṣigaṇairyutaṃ nānāvṛkṣasamākīrṇaṃ nānājanasamākulaṃ ॥ 2 ॥ nānāvihaṃganinadaiḥ badhirīkṛta diṅmukhaṃ । taṭākairbahubhiścaiva sarobhiḥ parivāritaṃ ॥ 3 ॥ kalhārendīvarāṃ bhojaiḥ pūrṇagaṃdhairmanoharaṃ gomatī- tīramāśritya sarvakāmaphalapradaṃ ॥ 4 ॥

Manuscript Ending

Page - 31, l - 33; tretāyāṃ copari carapasunābhi prapūjitaḥ। dvāpare vairameghena pūjito bhagavānprabhuḥ । kalau yuge viśeṣeṇa parakālena pūjitaḥ । vedarājaśriyā sārdhaṃ parakālaprasādataḥ । vartate dyāpi sarveṣāṃ sarvābhīṣṭaphalapradaḥ। śrīmadāli śrīnagarīnāthāya kalivairiṇe । catuṣkasapradhānāya parakālādharaṅgabhi। śrīmaterāmānujāya namaḥ। kalivairiṇe namaḥ। vibhavavaruṣaṃ ānimātaṃ eluti muṭivupeṟṟatu॥

Catalog Entry Status

Complete

Key

transcripts_002008

Reuse

License

Cite as

Bilvāraṇyamāhātmya, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on July, 6th 2025, https://ifp.inist.fr/s/manuscripts/item/374593