Palāśavanamāhātmya - Pādmapurāṇa

Metadata

Bundle No.

T1029

Subject

Purāṇa, Māhātmya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002009

License

Type

Manuscript

Manuscript No.

T1029b

Title Alternate Script

पलाशवनमाहात्म्य - पाद्मपुराण

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

45

Folio Range of Text

33 - 77

No. of Divisions in Text

16

Range of Divisions in Text

3 - 18

Title of Divisions in Text

adhyāya

Lines per Side

36

Folios in Bundle

77+2=79

Width

21 cm

Length

33 cm

Bundle No.

T1029

Other Texts in Bundle

Miscellaneous Notes

For general information about this transcript, see notes on T 1029a

Text Contents

1.Page 33 - 36.airāvataśāpavimocana - tṛtīyo'dhyāya.
2.Page 37 - 39.devanāgaravaibhavavarṇana - caturtho'dhyāya.
3.Page 40 - 42.vaikuṇṭhanagaravaibhavavarṇana - pañcamo'dhyāya.
4.Page 42 - 48.puruṣottamapuravaibhavavarṇana - ṣaṣṭho'dhyāya.
5.Page 49 - 52.śrīdevanaravaibhava - saptamo'dhyāya.
6.Page 52 - 56.lakṣmīraṅgavaibhava - aṣṭamo'dhyāya.
7.Page 56 - 57.lakṣmīraṅgavaibhava - navamo'dhyāya.
8.Page 58 - 60.hemaraṅgasthalavaibhavavarṇana - daśamo'dhyāya.
9.Page 60 - 62.pārthaśayyāmāhātmya - ekādaśo'dhyāya.
10.Page 63 - 65.maṇikūṭavaibhavavarṇana - dvādaśo'dhyāya.
11.Page 65 - 67.śrītālavanamāhātmya - trayodaśo'dhyāya.
12.Page 67 - 68.śrītālavanamāhātmya - caturdaśo'dhyāya.
13.Page 69 - 71.śvetataṭākavaibhava - pañcadaśo'dhyāya.
14.Page 71 - 73.śvetataṭākavaibhava - ṣoḍaśo'dhyāya.
15.Page 73 - 75.utsavavaibhavavarṇana - saptadaśo'dhyāya.
16.Page 76 - 77.ekādaśasthāna nāgapuravaibhava - aṣṭādaśo'dhyāya.
See more

Manuscript Beginning

Page - 33, l - 1; vasuḥ ॥ śrutametanmuniśreṣṭha caritantu śatakratoḥ । airāvatasya caritaṃ śāpamokṣavadānagha ॥ agastyaḥ ॥ śṛṇu rājan pravakṣyāmi gajendracaritaṃ mahat । yasya smaraṇa mātreṇa sarvapāpaiḥ pramucyate । airāvato dvipaśreṣṭhaḥ śaptopi riṣiṇā tadā । babhūva bhūtale rājan prākṛtaiśca gajaissamaḥ।

Manuscript Ending

Page - 76, l - 33; atha svairaṃ muniśreṣṭhaḥ parṇaśālāmupāgamat। sūtena kathitaṃ sarvaṃ naimiśāraṇyavāsinaḥ । santuṣṭa- hṛdayo bhūtvā ṛṣayo brahmavādinaḥ । svakīya parṇaśālāyāṃ āgatya munayasthitāmunayasthitāḥ। idaṃ pavitraṃ pāpaghnaṃ śṛṇvatāṃ phaṃtāmapi । putradaṃ bhāgyadaṃ nṛṇāṃ sarvābhīṣṭaphalapradaṃ। iti pādme purāṇe uparibhāge palāśavanamāhātmye ekādaśasthāna nāgapuravaibhavan nāma aṣṭādaśādhyāyaḥ॥ muṟṟiṟṟu hevilampi varuṣam tai mātam 28 teti tiṅkaṭkiḻamai cuvāti nakṣattirattil pūrtti

Catalog Entry Status

Complete

Key

transcripts_002009

Reuse

License

Cite as

Palāśavanamāhātmya - Pādmapurāṇa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on July, 6th 2025, https://ifp.inist.fr/s/manuscripts/item/374594