Palāśavanamāhātmya - Pādmapurāṇa
Manuscript No.
T1029b
Title Alternate Script
पलाशवनमाहात्म्य - पाद्मपुराण
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
45
Folio Range of Text
33 - 77
No. of Divisions in Text
16
Range of Divisions in Text
3 - 18
Title of Divisions in Text
adhyāya
Lines per Side
36
Folios in Bundle
77+2=79
Width
21 cm
Length
33 cm
Bundle No.
T1029
Other Texts in Bundle
Miscellaneous Notes
For general information about this transcript, see notes on T 1029a
Text Contents
1.Page 33 - 36.airāvataśāpavimocana - tṛtīyo'dhyāya.
2.Page 37 - 39.devanāgaravaibhavavarṇana - caturtho'dhyāya.
3.Page 40 - 42.vaikuṇṭhanagaravaibhavavarṇana - pañcamo'dhyāya.
4.Page 42 - 48.puruṣottamapuravaibhavavarṇana - ṣaṣṭho'dhyāya.
5.Page 49 - 52.śrīdevanaravaibhava - saptamo'dhyāya.
6.Page 52 - 56.lakṣmīraṅgavaibhava - aṣṭamo'dhyāya.
7.Page 56 - 57.lakṣmīraṅgavaibhava - navamo'dhyāya.
8.Page 58 - 60.hemaraṅgasthalavaibhavavarṇana - daśamo'dhyāya.
9.Page 60 - 62.pārthaśayyāmāhātmya - ekādaśo'dhyāya.
10.Page 63 - 65.maṇikūṭavaibhavavarṇana - dvādaśo'dhyāya.
11.Page 65 - 67.śrītālavanamāhātmya - trayodaśo'dhyāya.
12.Page 67 - 68.śrītālavanamāhātmya - caturdaśo'dhyāya.
13.Page 69 - 71.śvetataṭākavaibhava - pañcadaśo'dhyāya.
14.Page 71 - 73.śvetataṭākavaibhava - ṣoḍaśo'dhyāya.
15.Page 73 - 75.utsavavaibhavavarṇana - saptadaśo'dhyāya.
16.Page 76 - 77.ekādaśasthāna nāgapuravaibhava - aṣṭādaśo'dhyāya.
See more
Manuscript Beginning
Page - 33, l - 1; vasuḥ ॥ śrutametanmuniśreṣṭha caritantu śatakratoḥ । airāvatasya caritaṃ śāpamokṣavadānagha ॥ agastyaḥ ॥ śṛṇu rājan pravakṣyāmi gajendracaritaṃ mahat । yasya smaraṇa mātreṇa sarvapāpaiḥ pramucyate । airāvato dvipaśreṣṭhaḥ śaptopi riṣiṇā tadā । babhūva bhūtale rājan prākṛtaiśca gajaissamaḥ।
Manuscript Ending
Page - 76, l - 33; atha svairaṃ muniśreṣṭhaḥ parṇaśālāmupāgamat। sūtena kathitaṃ sarvaṃ naimiśāraṇyavāsinaḥ । santuṣṭa- hṛdayo bhūtvā ṛṣayo brahmavādinaḥ । svakīya parṇaśālāyāṃ āgatya munayasthitāmunayasthitāḥ। idaṃ pavitraṃ pāpaghnaṃ śṛṇvatāṃ phaṃtāmapi । putradaṃ bhāgyadaṃ nṛṇāṃ sarvābhīṣṭaphalapradaṃ। iti pādme purāṇe uparibhāge palāśavanamāhātmye ekādaśasthāna nāgapuravaibhavan nāma aṣṭādaśādhyāyaḥ॥ muṟṟiṟṟu hevilampi varuṣam tai mātam 28 teti tiṅkaṭkiḻamai cuvāti nakṣattirattil pūrtti
Catalog Entry Status
Complete
Key
transcripts_002009
Reuse
License
Cite as
Palāśavanamāhātmya - Pādmapurāṇa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on July, 6th 2025, https://ifp.inist.fr/s/manuscripts/item/374594