[Āgamaviṣaya]
Manuscript No.
T1134b
                                Title Alternate Script
[आगमविषय]
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
[Complete]
                                Folios in Text
20
                                Folio Range of Text
25 - 44
                                Lines per Side
22
                                Folios in Bundle
493+1=494
                                Width
21 cm
                                Length
34 cm
                                Bundle No.
T1134
                                Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 1134a. This text is a compilation of various vidhi-s from different mūlāgama-s and upāgama-s, they are: ajitāgama, sukṣmāgama, vātulottara, santānasaṃhitā, mataṅgapārameśvara etc
                                Text Contents
1.Page 25 - 31.karṣaṇavidhi.
                                            2.Page 32 - 33.avimuktāntyeṣṭividhi.
                                            3.Page 34 - 35.tīrthapuṇyavidhi.
                                            4.Page 35 - 36.rathoddhāralakṣaṇavidhi,tīrthasunirṇayavidhi, mahāprāyaścitta.
                                            5.Page 37.utsavavāstuśāntidhi.
                                            6.Page 37 - 38.tridoṣanirṇayavidhi.
                                            7.Page 38 - 44.vāstuhomavidhi.
                                        See more
                    Manuscript Beginning
Page - 25, l - 1; 16; pitāmahovāca - karṣaṇaṃ kīdṛśaṃ deva vāstulakṣaṇameva ca । etatsarvaṃ samāsena brūhi me parameśvara । īśvarovāca - karṣaṇasya vidhiṃ yāvattāvacchṛṇu tapodhana । puṣyamāsādiṣaṇmāsaṃ devānāntu divābhavet । āṣāḍhādiṣāṇmāsaṃ rātrirityabhidhīyate । divāmāsañca gṛhṇīyāt rātrimāsasañca varjayet ।
                                Manuscript Ending
Page - 44, l - 9; śikhāya vātrahomantu lājaṃ vāmena caiva hi। tilān yatnena yamañcaiva śālīñca puruṣeṇa tu । sarṣapaṃ śrīramantreṇa kavacena yavastathā । ........vātha daśahotavyaṃ vidyeśa dviguṇaṃ bhavet । gaṇeśān lokapālāṃśca triguṇaṃ homayettataḥ । triguṇaṃ lokapāstraṃ homayeddeśikottamaḥ ।
                                Catalog Entry Status
Complete
                                Key
transcripts_002259
                                Reuse
License
Cite as
            [Āgamaviṣaya], 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on October, 31st  2025,             https://ifp.inist.fr/s/manuscripts/item/374844        
    

