Ratnatrayollekhinī[Vṛtti]
Manuscript No.
T1134h
                                Title Alternate Script
रत्नत्रयोल्लेखिनी[वृत्ति]
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
Complete
                                Folios in Text
94
                                Folio Range of Text
327 - 420
                                Lines per Side
22
                                Folios in Bundle
493 +1=494
                                Width
21 cm
                                Length
34 cm
                                Bundle No.
T1134
                                Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 1134a
                                Manuscript Beginning
Page - 327, l - 1; śivalakṣaṇaṃ ratnatrayavyākhyā ॥ śivaṃ śivakaraṃ natvā siddhāntārthaprakāśanam । ratnatrayaparīkṣārthassaṃkṣepeṇa prakāśyate ॥ kaiścidadṛśā paraiḥ kuladhiyā nyayānuvṛtyetarairanyaiśca svamanīṣayā manīṣite mokṣena ratnatrayam । tasmā kaṇṭhavibhūṣaṇāya viduṣāṃ bhūyopi sadvākriyā guṇollekhanasaṃskṛtantadadhunā sohaṃkaromyujvalam ॥ tatrāyamādyaślokaḥ । namaśivāya śaktye ca bindave śaśvatāya ca । gurave ca gaṇeśāya kārtikeyāya dhīmate ॥
                                Manuscript Ending
Page - 420, l - 1; śrīrāmakaṇṭhasadvṛttaṃ mayaivamanukurvatā । ratnatrayaparīkṣārthassaṃkṣepeṇa prakāśitaḥ । yena kā kaviśvareṇa rasapanāścaryasarāhvayaḥ । pāṣaṇḍāpajayaśca kāvyatilako bhaktaprakāśastathā । nākhyeṣvabhyudayaśca sundarakaveśai veṣasadvṛttaya stenāghoraśivena sādhuracitā ratnatrayorlekhanī॥ ityaghoraśivācāryaviracitā ratnatrayalekhanī saṃpūrṇam ।
                                BIbliography
Printed under the title: aṣṭaprakaraṇam (tattvaprakāśa - tattvasaṃgraha - tattvatrayanirṇaya - ratnatraya - bhogakārikā - nādakārikā - mokṣakārikā - paramokṣanirāsakārikākhyasi- ddhāntaśaivīyāṣṭagranthānāṃ saṭīkānāṃ samāhāra), sampādakaḥ - paṇḍitaśrīvrajavallabhadvivedaḥ, yogatantragranthamālā, sampūrṇānandasaṃskṛtaviśvavi- dyālayaḥ, varanasi, 1988
                                Catalog Entry Status
Complete
                                Key
transcripts_002265
                                Reuse
License
Cite as
            Ratnatrayollekhinī[Vṛtti], 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on October, 31st  2025,             https://ifp.inist.fr/s/manuscripts/item/374850        
    

