Makuṭāgama - Śivotsavavidhi
Metadata
Bundle No.
RE15544
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003442

Manuscript No.
RE15544j
Title Alternate Script
मकुटागम - शिवोत्सवविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
10
Folio Range of Text
108b - 117a
Lines per Side
7 - 9
Folios in Bundle
229
Width
3.5 cm
Length
39.5 cm
Bundle No.
RE15544
Other Texts in Bundle
Miscellaneous Notes
The text under notice has no numbering of the paṭala-s
Text Contents
1.Folio 108 - 111a.dhvajārohaṇavidhi.
2.Folio 111a - 117b.utsavakrama.
See more
Manuscript Beginning
īśvara uvāca: sādhu sādhu hi macchiṣya sarvante vakṣyate śṛṇu। ācāryañjyeṣṭhaliṅgānāṃ chāyāmapi na laṅghayet॥ adīkṣitā ca yā nārī tatsaṅgapari.....ẏet। śivārcanaṃ tathā dharmaṃ japadhyānañca kāryet॥ nirvāṇadīkṣitā ye tu sarvavarṇeṣu dhārayet।
Manuscript Ending
evaṃ paramayā bhaktyā yaḥ kuryāt śivotsavam kulaikaviṃśadh(s)aṃyukta(ś)śivaloke sa modate॥ tasmāt sarvaprayatnena śivasyeva(ṃ) mahotsavam। rājarāṣṭrābhivṛddhyarthaṃ kārayedvidhipūrvakam। śivotsavavidhiḥ proktaḥ prāyaścittavidhiṃ śṛṇu॥ iti makuṭatantre trisahasrasaṃhitāyāṃ kriyāpāde śivotsavavidhipaṭalaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
294.10
Key
manuscripts_003442
Reuse
License
Cite as
Makuṭāgama - Śivotsavavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/380591