Makuṭāgama - Śivotsavavidhi

Metadata

Bundle No.

RE15544

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003442

Manuscript No.

RE15544j

Title Alternate Script

मकुटागम - शिवोत्सवविधि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

10

Folio Range of Text

108b - 117a

Lines per Side

7 - 9

Folios in Bundle

229

Width

3.5 cm

Length

39.5 cm

Bundle No.

RE15544

Miscellaneous Notes

The text under notice has no numbering of the paṭala-s

Text Contents

1.Folio 108 - 111a.dhvajārohaṇavidhi.
2.Folio 111a - 117b.utsavakrama.
See more

Manuscript Beginning

īśvara uvāca: sādhu sādhu hi macchiṣya sarvante vakṣyate śṛṇu। ācāryañjyeṣṭhaliṅgānāṃ chāyāmapi na laṅghayet॥ adīkṣitā ca yā nārī tatsaṅgapari.....ẏet। śivārcanaṃ tathā dharmaṃ japadhyānañca kāryet॥ nirvāṇadīkṣitā ye tu sarvavarṇeṣu dhārayet।

Manuscript Ending

evaṃ paramayā bhaktyā yaḥ kuryāt śivotsavam kulaikaviṃśadh(s)aṃyukta(ś)śivaloke sa modate॥ tasmāt sarvaprayatnena śivasyeva(ṃ) mahotsavam। rājarāṣṭrābhivṛddhyarthaṃ kārayedvidhipūrvakam। śivotsavavidhiḥ proktaḥ prāyaścittavidhiṃ śṛṇu॥ iti makuṭatantre trisahasrasaṃhitāyāṃ kriyāpāde śivotsavavidhipaṭalaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

294.10

Key

manuscripts_003442

Reuse

License

Cite as

Makuṭāgama - Śivotsavavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/380591