Vaidikāgamasūtra

Metadata

Bundle No.

RE18995

Type

Manuscrit

Subject

Śaiva, Kriyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003851

Manuscript No.

RE18995c

Title Alternate Script

वैदिकागमसूत्र

Author of Text

Parāśara

Author of Text Alternate Script

पराशर

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

8

Folio Range of Text

53 - 60

Lines per Side

17

Folios in Bundle

85

Width

21 cm

Length

17 cm

Bundle No.

RE18995

Miscellaneous Notes

There is a note at the end in Telugu " yuvanāmasamvatsara āṣāḍaśuddhabudhavāraṃ alukūrugollāpinnakavīśvara aṣṭāvadhāni vidvān vāsudevaśāstrillavarusvantamugā brāsukunnari। śāli - 1852

Manuscript Beginning

Fol - 53r, l - 1; śrīmadasmadgurucaraṇāravindābhyāṃ namaḥ॥ śrīmatparāśarokta vaidikāgamasūtram। oṃ athātaśśivaliṅgavigrahapratiṣṭhāpanaṃ vyākhyāsyāmo pāñcarātraṃ pañcaśaivaṃ kevalaṃ tāntrikaṃ paramahasañceti pañcadhāvibhajya pañcarātro brāhmaṇastasya karmapañcarātraṃ kriyāliṅgavigraheṣu mudrābandaprasiddhaṃ śrutimantravarjaṃ darśanaśevādi sarveṣāṃ brāhmaṇānāṃ pañcaśaivo॥

Manuscript Ending

Fol - 60r, l - 1;śivaparāparaśivagotrāya vyāvahārika sadāśivāya śubhāya parāya dadāmiti vadettadā। dānaṃ kuryādvarāṃjalau tataśśubhavacanāni śrutajīrakākṣatāni payomadhughṛtamiśritā navaratnayutānyakṣatāropaṇāni dampatyośśubhāni maṅgalakanyākākaṇṭhe maṅgalasūtraṃ śivobadhvā dhṛvaṃ saptarṣīn smarediti śivam। evaṃ kṛtvā martyaloke viśālaṃ nāgaliṅgasthāpanaṃ puṇyakarma। iti śrīparāśarokta vaidikāgamasūtraṃ sampūrṇam॥

Catalog Entry Status

Complete

Key

manuscripts_003851

Reuse

License

Cite as

Vaidikāgamasūtra, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381000