Vaidikāgamasūtra
Metadata
Bundle No.
RE18995
Type
Manuscrit
Subject
Śaiva, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003851

Manuscript No.
RE18995c
Title Alternate Script
वैदिकागमसूत्र
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
8
Folio Range of Text
53 - 60
Lines per Side
17
Folios in Bundle
85
Width
21 cm
Length
17 cm
Bundle No.
RE18995
Other Texts in Bundle
Miscellaneous Notes
There is a note at the end in Telugu " yuvanāmasamvatsara āṣāḍaśuddhabudhavāraṃ alukūrugollāpinnakavīśvara aṣṭāvadhāni vidvān vāsudevaśāstrillavarusvantamugā brāsukunnari। śāli - 1852
Manuscript Beginning
Fol - 53r, l - 1; śrīmadasmadgurucaraṇāravindābhyāṃ namaḥ॥ śrīmatparāśarokta vaidikāgamasūtram। oṃ athātaśśivaliṅgavigrahapratiṣṭhāpanaṃ vyākhyāsyāmo pāñcarātraṃ pañcaśaivaṃ kevalaṃ tāntrikaṃ paramahasañceti pañcadhāvibhajya pañcarātro brāhmaṇastasya karmapañcarātraṃ kriyāliṅgavigraheṣu mudrābandaprasiddhaṃ śrutimantravarjaṃ darśanaśevādi sarveṣāṃ brāhmaṇānāṃ pañcaśaivo॥
Manuscript Ending
Fol - 60r, l - 1;śivaparāparaśivagotrāya vyāvahārika sadāśivāya śubhāya parāya dadāmiti vadettadā। dānaṃ kuryādvarāṃjalau tataśśubhavacanāni śrutajīrakākṣatāni payomadhughṛtamiśritā navaratnayutānyakṣatāropaṇāni dampatyośśubhāni maṅgalakanyākākaṇṭhe maṅgalasūtraṃ śivobadhvā dhṛvaṃ saptarṣīn smarediti śivam। evaṃ kṛtvā martyaloke viśālaṃ nāgaliṅgasthāpanaṃ puṇyakarma। iti śrīparāśarokta vaidikāgamasūtraṃ sampūrṇam॥
Catalog Entry Status
Complete
Key
manuscripts_003851
Reuse
License
Cite as
Vaidikāgamasūtra,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381000