Viṣṇupratiṣṭhāvidhi

Metadata

Bundle No.

RE18995

Type

Manuscrit

Subject

Kalpa, Pūjā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003852

Manuscript No.

RE18995d

Title Alternate Script

विष्णुप्रतिष्ठाविधि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

24

Folio Range of Text

61r - 84r

Lines per Side

17

Folios in Bundle

85

Width

21 cm

Length

17 cm

Bundle No.

RE18995

Miscellaneous Notes

Following two pages [85r and 85v] contains " āyudhapratiṣṭhākarma "

Manuscript Beginning

Fol - 61r, l - 1; śrīgaṇeśāya namaḥ। gurucaraṇāravindebhyo namaḥ। hariḥ om। śrīviṣṇupratiṣṭhākalpavidhirucyate। bālabimbavidhiṃ vakṣye pratiṣṭhāpāramārgataḥ। kapiñjala ṛṣiśreṣṭo proktavān karmasiddhaye। athātaḥ kapiñjaloktaviṣṇupratiṣṭhākalpavidhiṃ vyākhyāsyāmaḥ। prātaḥkāle yajamāno kṛtāhnikassan brāhmaṇānāhūyādau bodhāyanokta puṇyāhaṃ kuryāt॥

Manuscript Ending

Fol - 84r, l - 1; tanmadhye brahmakalaśaṃ vāruṇakalaśaṃ ca sthāpayet। tatra mātrāvṛttiḥ āvāhitakalaśeṣu vāruṇasuktāni paṭhet। imaṃ me gaṅge āpovā śānno īśāna apsume ityādi suktāni paṭhet। śaṅkhacakradhenugaruḍasurabhimudrān caturvedān navagrahān indrādyaṣṭadikpālakān durgāgaṇapatyādīn āvāhyābhimantrya prāṇapratiṣṭhādiṣoḍaśopacārapūjāṃ kuryāt॥

Catalog Entry Status

Complete

Key

manuscripts_003852

Reuse

License

Cite as

Viṣṇupratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381001