Viṣṇupratiṣṭhāvidhi
Metadata
Bundle No.
RE18995
Type
Manuscrit
Subject
Kalpa, Pūjā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003852

Manuscript No.
RE18995d
Title Alternate Script
विष्णुप्रतिष्ठाविधि
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
24
Folio Range of Text
61r - 84r
Lines per Side
17
Folios in Bundle
85
Width
21 cm
Length
17 cm
Bundle No.
RE18995
Other Texts in Bundle
Miscellaneous Notes
Following two pages [85r and 85v] contains " āyudhapratiṣṭhākarma "
Manuscript Beginning
Fol - 61r, l - 1; śrīgaṇeśāya namaḥ। gurucaraṇāravindebhyo namaḥ। hariḥ om। śrīviṣṇupratiṣṭhākalpavidhirucyate। bālabimbavidhiṃ vakṣye pratiṣṭhāpāramārgataḥ। kapiñjala ṛṣiśreṣṭo proktavān karmasiddhaye। athātaḥ kapiñjaloktaviṣṇupratiṣṭhākalpavidhiṃ vyākhyāsyāmaḥ। prātaḥkāle yajamāno kṛtāhnikassan brāhmaṇānāhūyādau bodhāyanokta puṇyāhaṃ kuryāt॥
Manuscript Ending
Fol - 84r, l - 1; tanmadhye brahmakalaśaṃ vāruṇakalaśaṃ ca sthāpayet। tatra mātrāvṛttiḥ āvāhitakalaśeṣu vāruṇasuktāni paṭhet। imaṃ me gaṅge āpovā śānno īśāna apsume ityādi suktāni paṭhet। śaṅkhacakradhenugaruḍasurabhimudrān caturvedān navagrahān indrādyaṣṭadikpālakān durgāgaṇapatyādīn āvāhyābhimantrya prāṇapratiṣṭhādiṣoḍaśopacārapūjāṃ kuryāt॥
Catalog Entry Status
Complete
Key
manuscripts_003852
Reuse
License
Cite as
Viṣṇupratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381001