Subrahmaṇyopaniṣat

Metadata

Bundle No.

RE20016

Type

Manuscrit

Subject

Upaniṣat

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004347

Manuscript No.

RE20016e

Title Alternate Script

सुब्रह्मण्योपनिषत्

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

4

Folio Range of Text

28a - 31a

Lines per Side

5 - 7

Folios in Bundle

36

Width

2.6 cm

Length

29 cm

Bundle No.

RE20016

Miscellaneous Notes

This is an unpublished upaniṣad which is rare and is not available elsewhere. There are 2 other upaniṣads (1) skandopaniṣad published in 108 upaniṣads, and (2) kumāropaniṣad published at Tiruchendur (which is considered as belonging to ṛkśākhā), but both are different from this text

Manuscript Beginning

jagat kāraṇaṃ parabrahmasvarūpaṃ mūladaivaṃ śubham। namaskṛtvā bālabodhanāya prakāśyate। nanu। yato vā imāni bhūtāni jāuante। yena jātāni jīvanti। yat prayantyabhisaṃviśanti tadvijanti (ānāti) (?) vijijñāsasva tadbrahmeti। etādṛśavākyenāpi। aṇoraṇīyān mahato mahīyān ātmā guhāyān nihitāsya jantoḥ। etādṛśavākyenāpi sarveṣāṃ brahmādīnāṃ hṛdayāntar vartata iti śubhasaṃjñatvāc ca prāśaktyā sametasya sadāśivasya ṣaṭsukṛ sthite.....ṇetrebhyaḥ ṣaḍvidhāni tejāṃsi॥

Manuscript Ending

yogī janma saṃsāraś cabandhanāt oṃ subrahmaṇyāyeti mantropāsakaṃ guhalokaṃ gamiṣyati। brahmaṇyo śambhuputrasya brahmaṇyo। danisodaraḥ। brahmaṇyo dvādaśākṣañ ca brahmaṇyo brahmatattvakaḥ। sarvabhūtastham ekatvaṃ etadatharvaṇaśiro yo'dhiyate(yo'dhīte?)ityupaniṣat॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

357.5

Key

manuscripts_004347

Reuse

License

Cite as

Subrahmaṇyopaniṣat, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on November, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/381496