Subrahmaṇyopaniṣat
Metadata
Bundle No.
RE20016
Type
Manuscrit
Subject
Upaniṣat
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004347
Manuscript No.
RE20016e
Title Alternate Script
सुब्रह्मण्योपनिषत्
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
4
Folio Range of Text
28a - 31a
Lines per Side
5 - 7
Folios in Bundle
36
Width
2.6 cm
Length
29 cm
Bundle No.
RE20016
Other Texts in Bundle
Miscellaneous Notes
This is an unpublished upaniṣad which is rare and is not available elsewhere. There are 2 other upaniṣads (1) skandopaniṣad published in 108 upaniṣads, and (2) kumāropaniṣad published at Tiruchendur (which is considered as belonging to ṛkśākhā), but both are different from this text
Manuscript Beginning
jagat kāraṇaṃ parabrahmasvarūpaṃ mūladaivaṃ śubham। namaskṛtvā bālabodhanāya prakāśyate। nanu। yato vā imāni bhūtāni jāuante। yena jātāni jīvanti। yat prayantyabhisaṃviśanti tadvijanti (ānāti) (?) vijijñāsasva tadbrahmeti। etādṛśavākyenāpi। aṇoraṇīyān mahato mahīyān ātmā guhāyān nihitāsya jantoḥ। etādṛśavākyenāpi sarveṣāṃ brahmādīnāṃ hṛdayāntar vartata iti śubhasaṃjñatvāc ca prāśaktyā sametasya sadāśivasya ṣaṭsukṛ sthite.....ṇetrebhyaḥ ṣaḍvidhāni tejāṃsi॥
Manuscript Ending
yogī janma saṃsāraś cabandhanāt oṃ subrahmaṇyāyeti mantropāsakaṃ guhalokaṃ gamiṣyati। brahmaṇyo śambhuputrasya brahmaṇyo। danisodaraḥ। brahmaṇyo dvādaśākṣañ ca brahmaṇyo brahmatattvakaḥ। sarvabhūtastham ekatvaṃ etadatharvaṇaśiro yo'dhiyate(yo'dhīte?)ityupaniṣat॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
357.5
Key
manuscripts_004347
Reuse
License
Cite as
Subrahmaṇyopaniṣat,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on November, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/381496
