Lakṣmīvināyakamantra

Metadata

Bundle No.

RE20019

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004361

Manuscript No.

RE20019c

Title Alternate Script

लक्ष्मीविनायकमन्त्र

Language

Script

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

3

Folio Range of Text

25a - 27b

Lines per Side

6 - 7

Folios in Bundle

32

Width

3.3 cm

Length

47.5 cm

Bundle No.

RE20019

Miscellaneous Notes

This text contains the mantra of lakṣmīgaṇapati and also ṣaḍakṣara gaṇapatimantra

Manuscript Beginning

asya lakṣmīvināyakamantram(ḥ?) sa ca bījādi caturthyantaṃ saumyamahāgaṇapatiśabdadvayaparapadaṃ sarvajanaṃ me vaśam ānaya svāhāntam। asya mantrasyāntaryāmī ṛṣiḥ nicṛt(d) gāyatrīchandaḥ lakṣmīnārāyaṇātmako lakṣmīvināyako devatā। śrīṃ bījam। gaṃ śaktiḥ svāhā। śrāṅgān(m?)ityādikarāngaṇahemābhogehemavakatraḥ karatalakamalais sandayan cakraśaṅkhau dantābhīti ca nāsādhṛtakanakasaṭaṃ padmasaṃsthaṃ triṇetraḥ।

Manuscript Ending

kanyābhikāṅkṣī manasā vicintya yāṃ kanyakāṃ mantravareṇa lājaiḥ। sahasram agnau juhuyāt tad agre tām eva kanyāṃ labhate cireṇa। ājyāhutinā juhuyāt sahasrakṣīrā iti nāmavirogaśāntyai। dūrvāhutinā juhuyāt trila(tila?).......

Catalog Entry Status

Complete

No. in Descriptive Catalog

360.3

Key

manuscripts_004361

Reuse

License

Cite as

Lakṣmīvināyakamantra, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on November, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/381510