Lakṣmīvināyakamantra
Metadata
Bundle No.
RE20019
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004361
Manuscript No.
RE20019c
Title Alternate Script
लक्ष्मीविनायकमन्त्र
Language
Script
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
3
Folio Range of Text
25a - 27b
Lines per Side
6 - 7
Folios in Bundle
32
Width
3.3 cm
Length
47.5 cm
Bundle No.
RE20019
Other Texts in Bundle
Miscellaneous Notes
This text contains the mantra of lakṣmīgaṇapati and also ṣaḍakṣara gaṇapatimantra
Manuscript Beginning
asya lakṣmīvināyakamantram(ḥ?) sa ca bījādi caturthyantaṃ saumyamahāgaṇapatiśabdadvayaparapadaṃ sarvajanaṃ me vaśam ānaya svāhāntam। asya mantrasyāntaryāmī ṛṣiḥ nicṛt(d) gāyatrīchandaḥ lakṣmīnārāyaṇātmako lakṣmīvināyako devatā। śrīṃ bījam। gaṃ śaktiḥ svāhā। śrāṅgān(m?)ityādikarāngaṇahemābhogehemavakatraḥ karatalakamalais sandayan cakraśaṅkhau dantābhīti ca nāsādhṛtakanakasaṭaṃ padmasaṃsthaṃ triṇetraḥ।
Manuscript Ending
kanyābhikāṅkṣī manasā vicintya yāṃ kanyakāṃ mantravareṇa lājaiḥ। sahasram agnau juhuyāt tad agre tām eva kanyāṃ labhate cireṇa। ājyāhutinā juhuyāt sahasrakṣīrā iti nāmavirogaśāntyai। dūrvāhutinā juhuyāt trila(tila?).......
Catalog Entry Status
Complete
No. in Descriptive Catalog
360.3
Key
manuscripts_004361
Reuse
License
Cite as
Lakṣmīvināyakamantra,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on November, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/381510
