Suprabhedāgama - Vimānasthāpana

Metadata

Bundle No.

RE20024

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Vāstu, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004404

Manuscript No.

RE20024d

Title Alternate Script

सुप्रभेदागम - विमानस्थापन

Language

Script

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

4

Folio Range of Text

66a - 69b

Lines per Side

4 - 7

Folios in Bundle

94

Width

2.8 cm

Length

38.8 cm

Bundle No.

RE20024

Miscellaneous Notes

Same as Cat. no. 340.4

Manuscript Beginning

navaratnani vinyastvā pūrvoktenaiva mārgataḥ। īśānena tu mantreṇa sthūpiṃ tatraiva vinyaset॥ sthā(a)patiś śeṣakarmāṇi kārayet tu yat(h)ādṛḍham। sthāpako mantrayogyas tu sthapatikarmayogyakaḥ। śikharordhve tu saṃsthāpya pañcabhāgatribhāgakam। ardhabhāgan tu cādṛśyaṃ sthūpyāś śeṣan tu bandhayet॥

Manuscript Ending

mantrabhedoktavettatra (mantrabhedo bhavet tatra) kriyāpādo na vidyate॥ prāsādā(a)grīvamadhyasthadevānāṃ svasvamantrakaiḥ॥ kuryāt sarvaṃ yathod diṣṭaṃ vidhinā de'sikottamaḥ। vimānasthāpanopetaṃ mūrdhneṣṭakavidhiṃ sthavā (tataḥ)॥ ata ūrdhvaṃ pravaksyāmi śṛṇu liṅgasya lakṣaṇam॥ iti suprabhede pratiṣṭhātantre kriyāpāde mūrdhneṣṭakāvidhipaṭalaḥ ekatriṃśat। śrīdeyvaśikhāmaṇiguru (a)ve namaḥ। hariḥ om। śubham astu॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

364.4

Key

manuscripts_004404

Reuse

License

Cite as

Suprabhedāgama - Vimānasthāpana, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on November, 3rd 2025, https://ifp.inist.fr/s/manuscripts/item/381553