Suprabhedāgama - Vimānasthāpana
Metadata
Bundle No.
RE20024
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Vāstu, Pratiṣṭhā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004404
Manuscript No.
RE20024d
Title Alternate Script
सुप्रभेदागम - विमानस्थापन
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
4
Folio Range of Text
66a - 69b
Lines per Side
4 - 7
Folios in Bundle
94
Width
2.8 cm
Length
38.8 cm
Bundle No.
RE20024
Other Texts in Bundle
Miscellaneous Notes
Same as Cat. no. 340.4
Manuscript Beginning
navaratnani vinyastvā pūrvoktenaiva mārgataḥ। īśānena tu mantreṇa sthūpiṃ tatraiva vinyaset॥ sthā(a)patiś śeṣakarmāṇi kārayet tu yat(h)ādṛḍham। sthāpako mantrayogyas tu sthapatikarmayogyakaḥ। śikharordhve tu saṃsthāpya pañcabhāgatribhāgakam। ardhabhāgan tu cādṛśyaṃ sthūpyāś śeṣan tu bandhayet॥
Manuscript Ending
mantrabhedoktavettatra (mantrabhedo bhavet tatra) kriyāpādo na vidyate॥ prāsādā(a)grīvamadhyasthadevānāṃ svasvamantrakaiḥ॥ kuryāt sarvaṃ yathod diṣṭaṃ vidhinā de'sikottamaḥ। vimānasthāpanopetaṃ mūrdhneṣṭakavidhiṃ sthavā (tataḥ)॥ ata ūrdhvaṃ pravaksyāmi śṛṇu liṅgasya lakṣaṇam॥ iti suprabhede pratiṣṭhātantre kriyāpāde mūrdhneṣṭakāvidhipaṭalaḥ ekatriṃśat। śrīdeyvaśikhāmaṇiguru (a)ve namaḥ। hariḥ om। śubham astu॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
364.4
Key
manuscripts_004404
Reuse
License
Cite as
Suprabhedāgama - Vimānasthāpana,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on November, 3rd 2025, https://ifp.inist.fr/s/manuscripts/item/381553
