Sūkṣmāgama - Kalyāṇakarmavidhi

Metadata

Bundle No.

RE20024

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā, Prayoga

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004407

Manuscript No.

RE20024g

Title Alternate Script

सूक्ष्मागम - कल्याणकर्मविधि

Language

Script

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

9

Folio Range of Text

85a - 93b

Lines per Side

4 - 7

Folios in Bundle

94

Width

2.8 cm

Length

38.8 cm

Bundle No.

RE20024

Miscellaneous Notes

Same as Cat. no. 340.7

Manuscript Beginning

vakṣye kalyāṇkarman tu vidhinā kārayet budhaḥ। tad dinasya tu pūrve tu aṅkurāṇyarpayet budhaḥ। tad dinasya tu pūrvāhṇe jalakrīḍā(ṃ)samācaret।

Manuscript Ending

umāskandādidevānāṃ kumbhahīnaṃ samācaret। anuktamanyato grāhyaṃ sarvakarmāṇi kārayet॥ yac chāstreṇa yathā beraṃ tac chāstreṇa ca tataḥ kuru। kṛtañ ced anyathā śāstraṃ rājāṣṭraṃ vinaśyati॥ evaṃ yat(ḥ) kurute martyā (a)ḥ sa puṇyāṃ gatim āpnuyāt। iti sūkṣmaśāstre pratiṣṭhātantre kriyāpāde kalyāṇavidhipaṭalaḥ। śrīgurubhyo namaḥ॥

Bibliography

Edition in progress (2006) IFP, Pondicherry

Catalog Entry Status

Complete

No. in Descriptive Catalog

364.7

Key

manuscripts_004407

Reuse

License

Cite as

Sūkṣmāgama - Kalyāṇakarmavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on November, 3rd 2025, https://ifp.inist.fr/s/manuscripts/item/381556