[Vāsanārcana]
Metadata
Bundle No.
RE20042
Type
Manuscrit
Language
Sanskrit
Creator
daiva"sikhaama.nibha.t.tar
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004492

Manuscript No.
RE20042b
Title Alternate Script
[वासनार्चन]
Language
Script
Scribe
Daivaśikhāmaṇibhaṭṭar
Date of Manuscript
saka 1520 [1598 A.D.]
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
10
Folio Range of Text
153a - 162b
Lines per Side
4 - 8
Folios in Bundle
200
Width
3.5 cm
Length
47.2 cm
Bundle No.
RE20042
Other Texts in Bundle
Miscellaneous Notes
See Cat. no. 198.6
Manuscript Beginning
vakṣye nityārcanaṃ puṇyaṃ śubhadaṃ pāpanāśanam। mahāpātakadoṣaghnaṃ sarvayajñaphalapradam। akāram arcanaṃ proktaṃ cakāraṃ dravyasaṃyutam। naikāra[ṃ] mantrasaṃyuktam arcanāṃ[naṃ] ceti kīrtitam। ātmārthaṃ ca parārthaṃ ca pūjā dvividham ucyate। datte ca guruṇā liṅge sthaṇḍile svayam ātmani। paṭe vā bhitticitre vā kautuke vā viśeṣataḥ। saikataṃ taṇḍulaṃ caivā[a] nadīmṛdgomayaṃ tathā।
Manuscript Ending
garbhagṛhaṣya dvāre vā athavā ardhamaṇḍape। athavā maṇḍapasyaivā[va] uttamā madhyamāthavā। tad dvāre dvārapālaṃ tu āsīnaṃ vā sthito'thavā। daṇḍīnāṃ[ḍiṇḍināṃ] savyapārśve tu muṇḍī[ḍi]nāṃ vāmapārśvake। raktavarṇaṃ dvinetraṃ ca nāgayajñopavītakam। bhīmarūpaṃ sudaṃṣṭraṃ ca dvibhujam ekavaktrakam। vismayaṃ hastasaṃyuktaṃ daṇḍāyudhasamanvitam।
Catalog Entry Status
Complete
No. in Descriptive Catalog
377.2
Key
manuscripts_004492
Reuse
License
Cite as
[Vāsanārcana],
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/381641