[Saṅkīrṇaviṣaya]
Metadata
Bundle No.
RE20042
Type
Manuscrit
Subject
Saṅkīrṇaviṣaya
Language
Sanskrit
Creator
daiva"sikhaama.nibha.t.tar
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004494

Manuscript No.
RE20042d
Title Alternate Script
[सङ्कीर्णविषय]
Subject Description
Language
Script
Scribe
Daivaśikhāmaṇibhaṭṭar
Date of Manuscript
saka 1520 [1598 A.D.]
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
11
Folio Range of Text
182a - 192b
Lines per Side
4 - 8
Folios in Bundle
200
Width
3.5 cm
Length
47.2 cm
Bundle No.
RE20042
Other Texts in Bundle
Miscellaneous Notes
These 11 folios contain miscellaneous verses on topics such as the five forms of śiva, on the guru and on the identity of the individual self and śiva
Manuscript Beginning
śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam। prasannavadanaṃ dhyāyet sarvavighnopaśāntaye। vāgarthāviva sampṛktau vāgarthapratipattaye। jagataḥ pitarau vande pārvatīparameśvarau। ajñānatimirāndhasya jñānāñjanaśalākayā। cakṣur unmīlitaṃ yena tasmai śrīgurave namaḥ। parasparatapas sampatphalāyitaparasparau। prapañcamātāpitarau prāñcau jāyāpati stumaḥ।
Manuscript Ending
na puṇyaṃ na pāpaṃ na saukhyaṃ na duḥkhaṃ na tīrthaṃ na modanayajñaṃ [vedā na yajñāḥ?]। ahaṃ bhojanaṃ na te pañcavāyo[yuḥ] na vātā na taṃ cāpadāñ cāt prakāśaḥ[na vā saptadhātur na vā pañcakośaḥ?]। na vāk pāṇipādau na vopasthapāyu[yū]ś cidā + ham।
Catalog Entry Status
Complete
No. in Descriptive Catalog
377.4
Key
manuscripts_004494
Reuse
License
Cite as
[Saṅkīrṇaviṣaya],
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/381643